mi snyan pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
mi snyan pa
* vi. ayaśasvī — rtsod bcas mi snyan de ni gzhan du mi khom rnams su skye// sādhikaraṇo'yaśasvī paratra sañjāyate'kṣaṇeṣu sa ca sū.a.214kha/119; apriyaḥ — zhes pa mchog tu mi snyan pa/ /bu yi tshig thos sa yi bdag// iti putravacaḥ śrutvā bhūpatirbhṛśamapriyam a.ka.248kha/29.20; kaṭukaḥ — phan pa 'tshol rnams rna bar ni/ /mi snyan brjod pa dgag pa med// na karṇakaṭukaṃ vaktuṃ niṣedho'sti hitaiṣiṇām a.ka.102ka/64.171;
  • saṃ.
  1. ayaśaḥ — brnyas dang tshig rtsub smra ba dang/ /mi snyan pa yi tshig (?tshogs )de yis// nyakkāraḥ paruṣaṃ vākyamayaśaścetyayaṃ gaṇaḥ bo.a.16kha/6.53; avarṇaḥ — mi snyan pa brjod par mi byed do// nāvarṇaṃ niścārayanti śrā.bhū.18ka/43; dge slong yon tan 'byor pa mthong nas ni/ /de dag la yang mi snyan rjod de// bhikṣuṇa vīkṣya guṇāḍhyaṃ teṣvapi cāpyavarṇaṃ kathayanti rā.pa.240kha/138; aślokaḥ — gcan gzan gyi gnod pa'i 'jigs pa las kyang sems can rnams srung ngo//… mi snyan pa'i 'jigs pa dang kṣudramṛgabhayādapi sattvān rakṣati…aślokabhayāt bo.bhū.79ka/101; parivādaḥ — dge slong tshul las nyams rnams kyi/ /mi snyan pa dag rtogs nas kyang// bhikṣūṇāṃ bhinnavṛttānāṃ parivādaṃ niśamya ca śi.sa.32ka/30
  2. = mi snyan nyid aśravyatā — mi snyan zhes bya ba rtsub pa'o// aśravyatā śrutidurbhagatā ta.pa.213ka/896;

{{#arraymap:mi snyan pa

|; |@@@ | | }}