mig gsum pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
mig gsum pa
* nā.
  1. trinayanaḥ i. = dbang phyug chen po śivaḥ — mig gsum pa yi bzhon pa dkar ba'i khyu mchog rwa yis 'dam ni blangs pa bzhin// śubhratrinayanavṛṣotkhātapaṅkopameyām me.dū.346ka/1.56; trinetraḥ — drag po dkar po mig gsum pa gdong gcig pa lag pa bzhi pa rudrastrinetra ekānanaścaturbhujaḥ…śuklaḥ vi.pra. 35kha/4.11; trilocanaḥ — śambhurīśaḥ paśupatiḥ śivaḥ śūlī maheśvaraḥ …trilocanaḥ a.ko.129kha/1.1.33; trīṇi locanāni yasya saḥ trilocanaḥ a.vi.1.1.33; tryakṣaḥ — mig gsum rab tu khros tshe me yi pang du phye ma leb nyid gyur ldan pa// agnyutsaṅgapataṅgatāṃ gatavatastryakṣaprakopakṣaṇe a.ka.144kha/68.37; tryambakaḥ — mig gsum pa yis rab tu brgad pa tryambakasyāṭṭahāsaḥ me.dū.346kha/1.62; gzhan gyis 'dod pa'i mig gsum pa la sogs rtag pa med pa nyid kyi phyir pareṣṭāstryambakādayo nityā na santyeva ta.pa.320kha/1108 ii. janapadaḥ — lho phyogs kyi rgyud 'di nyid na yul mig gsum pa zhes bya ba yod de ayamihaiva dakṣiṇāpathe trinayano nāma janapadaḥ ga.vyū.392ka/98;

{{#arraymap:mig gsum pa

|; |@@@ | | }}