ming chen

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
ming chen
nā. mahānāmā
  1. bhikṣuḥ/mahāśrāvakaḥ — tshe dang ldan pa kun shes kauN+Din+ya dangtshe dang ldan pa ming chen dangde dag la sogs pa dge slong khri nyis stong dang thabs cig tu āyuṣmatā ca jñānakauṇḍinyena…āyuṣmatā ca mahānāmnā…evaṃpramukhairdvādaśabhirbhikṣusahasraiḥ sārdham la.vi.1ka/1; sa.pu.2ka/1
  2. śākyakumāraḥ — shAkya gzhon nu bzang po dang ming chen dang ma 'gags pas bhadrikasya śākyakumārasya mahānāmno'niruddhasya ca la.vi.113kha/165; mtshan mo skad cig lhag ma la/ /skye bo gnyid kyi rgyas btab tshe/ /ming chen zhes pa rgyal po'i gnyen/ /rab tu sad pas de mthong gyur// kṣapāyāṃ kṣaṇaśeṣāyāṃ jane nidrābhimudrite taṃ dadarśa mahānāma prabuddho rājabāndhavaḥ a.ka.222ka/24.157
  3. nṛpaḥ ma.vyu.3607 (60kha).

{{#arraymap:ming chen

|; |@@@ | | }}