mkhyen pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
mkhyen pa
* kri. (saka.; avi.)
  1. (varta.) jānāti — sa ādita eva cittaṃ paryeṣate jānāti bo.bhū.66ka/78; vetti — krameṇa vetti vijñeyaṃ sarvam ta.sa.132kha/1127; dra. mkhyen pa yin/ mkhyen par 'gyur/ mkhyen par 'gyur ba yin
  2. (bhavi.) jñāsyati — ko jñāsyati kimetaditi a.śa.182kha/168.
  3. (bhūta.) ājñāsīt — gang gi tshe bcom ldan 'das kyis lha dang bcas pa'i 'jig rten tshogs par mkhyen pa yadā ca bhagavān ājñāsīt sadevakaṃ lokaṃ sannipatitam ma.vyu.6378.
  • saṃ.
  1. = shes pa jñānam — tathā hi sārvajñajñānasādhane vā.ṭī.61ka/14; parijñānam — kīṭasaṃkhyāparijñānaṃ tasya naḥ kvopayujyate pra.vā.1.33; saṃvedanam — ato'nyārthajñānasaṃvedanena kim ta.sa.128kha/1103; saṃvid ra.vi.4.45; avabodhanam abhi.sphu.273kha/1097; abhisambodhaḥ — bhagavata evāyamāveṇiko'bhisambodha iti darśayati ta.pa.145ka/18.
  2. = shes rab prajñā — prajñākṛpāmbhodharaḥ ra.vi.4.49.
  3. vidyā — mkhyen pa dang zhabs su ldan pa vidyācaraṇasampannaḥ ga.vyū.65ka/156.
  • vi. vid — upāyavit ra.vi.2. 57; jñaḥ — thams cad mkhyen pa sarvajñaḥ a.ka.61. 14; *boddhā — ahaṃ na boddhā na gabhīraboddhā buddhau gabhīraṃ kimatarkagamyam sū.a.133kha/6.
  • bhū.kā.kṛ. viditaḥ — kiṃ vastvaviditaṃ loke jinānāṃ janaceṣṭitam a.ka.6.24.

{{#arraymap:mkhyen pa

|; |@@@ | | }}