mngon du gyur pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
mngon du gyur pa
= mngon sum du gyur pa
  • saṃ.
  1. pā. abhimukhī, ṣaṣṭī bodhisattvabhūmiḥ — ābhimukhyād dvyasyeha saṃsārasyāpi nirvṛteḥ uktā hyabhimukhī bhūmiḥ prajñāpāramitāśrayāt sū.a.255ka/174; ma.vyu.891
  2. sammukhībhāvaḥ, samanvāgamaḥ — śubhāstrayastu sarvatra sammukhībhāvalābhataḥ abhi.ko.4.83; samudācāraḥ — puruṣastvarthāntarabhūtarāgasamudācārādrakta ucyate'viraktaśca samanvāgamamātreṇa, na tu dharmasya lakṣaṇasamudācāro lakṣaṇasamanvāgamo vā prāptilakṣaṇo'sti ta.pa.81kha/615
  3. ābhimukhyam — ābhimukhyād dvyasyeha saṃsārasyāpi nirvṛteḥ uktā hyabhimukhī bhūmiḥ prajñāpāramitāśrayāt sū.a.255ka/174;
  • vi.
  1. sammukhībhūtam — sa na tadeva jñeyaṃ vastu samāhitaṃ sammukhībhūtaṃ paśyatyapi tu tatpratirūpakamasyotpadyate śrā.bhū./199; abhimukhībhūtam — tasyābhimukhībhūtasya nāma tannāma, tasya ghaṭanā yojanā, tasyā āptiḥ prāptiḥ ta.pa.6kha/458; sākṣibhūtam — vajradharajñānakāyasākṣibhūtayā nāmasaṅgītyāliṅgitam vi.pra.114ka/1, pṛ.12
  2. vartamānaḥ — vartamāne sakhe tasmin niḥsaṃkhyavasuvarṣiṇi rakṣorūpaḥ samuttasthau vahnimadhyāt sureśvaraḥ a.ka.3.58.

{{#arraymap:mngon du gyur pa

|; |@@@ | | }}