mngon pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
mngon pa
* kri.
  1. khyāti — tathā dṛśyaṃ nṛṇāṃ khyāti citte ajñānavāsite la.a.163kha/115; pratibhāti — atyantābhyāsāttu nānumānaprapañcanam iti lokasyānyathā pratibhāti pra.a.216-4/468; ābhāsate — pakṣavadābhāsanta iti pakṣābhāsāḥ nyā.ṭī.72ka/187; avehi — brāhmaṃ lokaṃ ye'bhigatā bhūmipa teṣāṃ devarṣīṇāmanyatamaṃ māṃ tvamavehi jā.mā.346/201
  2. lakṣyate — sa tu na sthāpanāpakṣo lakṣyate abhi.sphu.182kha/937; ālakṣyate — na hi kvacidanavayavamaṇurūpaṃ bhāsamānamālakṣyate jñāne ta.pa.123kha/697; jñāyate — kuta etajjñāyate pra.a.108ka/116; prajñāyate — rūpadhātau tu yadyapi kāyo'sti, na tu kāyanidānaṃ prajñāyate abhi.sphu.288ka/1133; khyāyate — pañcānāṃ khyāyate dṛśyaṃ kramo nāsti samāhite la.a.73kha/22; gamyate — sādṛśyāttadbuddhirna tadbhāvāditi kathaṃ gamyate ? nirodhataḥ sū.a.232kha/144; dṛśyate — jāte na dṛśyate yasminnajāte sādhu dṛśyate jā.mā.226/132
  3. prajñāyate sma ma.vyu.6303;
  • saṃ.
  1. āvirbhāvaḥ — sadasatośca tirobhāvāvirbhāvāvantareṇa na kasyacid pravṛttyuparamaḥ vā.nyā.161-5-2/126
  2. lakṣam — loke hi dvividha evodāra ucyate, yaḥ sthūlalakṣaḥ pratyupakārāprārthanaśca ma.ṭī.289ka/152; lakṣaṇam — ahetuvādādivirūkṣavāśitaṃ śṛgālavattatra viśeṣalakṣaṇam jā.mā.275/160; prajñānam — kathaṃ punarekaṃ dravyamubhayathā vidyate ? astyubhayasya tatra prajñānāt abhi.bhā.129-1/33; vi.sū.13ka/14; darśanam — sarvaṃ bho gautama ekatvaṃ sarvamanyatvaṃ sarvamubhayatvaṃ sarvaṃ kāraṇādhīnaṃ vicitrahetūpapattidarśanāt la.a.126kha/72; avabhāsaḥ — snang ba ni mngon pa'i bya ba byed do āloko'vabhāsakṛtyaṃ karoti ma.pra./247; prakaṭam — bhikṣuṇīṃ varjayennityaṃ hāsyasaṃlāpagocarām upāsikāśca varjeta prakaṭamanavasthitāḥ śi.sa.32ka/31;
  • pā. abhivyaktiḥ, sāṃkhyamate ma.vyu.4565; ye kecinmahāmate śramaṇā vā brāhmaṇā vā abhūtvā śraddhāhetuphalābhivyaktidravyaṃ ca kālāvasthitaṃ pratyayeṣu ca skandhadhātvāyatanānāmutpādasthitiṃ cecchanti, bhūtvā ca vyayam, te mahāmate santatikriyotpādabhaṅgabhavanirvāṇamārgakarmaphalasatyavināśocchedavādino bhavanti la.a.70kha/19
  1. = chos mngon pa abhidharmaḥ, abhidharmapiṭakam — grathanaṃ sūtrabhedena vinaye vābhidharmataḥ ma.mū.302kha/471;

{{#arraymap:mngon pa

|; |@@@ | | }}