mngon sum

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
mngon sum
* saṃ.
  1. pā. pratyakṣam, pramāṇabhedaḥ — pratyakṣaṃ kalpanāpoḍhaṃ pratyakṣeṇaiva sidhyati pra.vā.2.123; adhyakṣaḥ — atrāpyadhyakṣabādhāyāṃ nānārūpatayā dhvanau prasiddhasya śrutau pra.vā.4.131
  2. = mngon sum nyid adhyakṣatā — adhyakṣatāyā abādhā adhyakṣatā'bādheti samāsaḥ ta.pa.263kha/243;
  • pā. pratyakṣaḥ, anyataro'rthaḥ — dvividha eva hyarthaḥ pratyakṣaḥ parokṣaśca ta.pa.69kha/591; na pratyakṣaparokṣābhyāṃ meyasyānyasya sambhavaḥ pra.vā.2.63;
  • vi.
  1. pratyakṣaḥ — chos thams cad bdag la mngon sum mo sarvadharmeṣvahaṃ pratyakṣaḥ su.pra.36ka/68; samakṣaḥ — mngon sum dang sngon tu gyur pa'i sangs rgyas rnams samakṣaparokṣā buddhāḥ sū.a.211ka/115; sammukhaḥ — mngon sum mngon sum min pa saṃmukhaṃ vimukham sū.a.211ka/115; abhimukhaḥ — rājamārgaṃ praviśataḥ sa tasya vyālakuñjaraḥ utsṛjyatāmabhimukhaḥ a.ka.28. 10
  2. sākṣī — nga'i chos mdzod 'di la khyod mngon sum tvaṃ hyatra sākṣī mama dharmakośe sa.pu.11kha/17 III. = mngon sum du sākṣāt — gang zhig mngon sum don bstan yang yā sākṣānnirdiṣṭārthāpi kā.ā.3.

{{#arraymap:mngon sum

|; |@@@ | | }}