mngon sum du gyur pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
mngon sum du gyur pa
= mngon du gyur pa
  • saṃ. pratyakṣīkāraḥ — prāptijñānasākṣātkriyābhyāṃ pratyakṣīkāro hi sākṣātkriyā abhi.bhā.25kha/962; sammukhībhāvaḥ — vināpi cārthenāyoniśovikalpasammukhībhāve satyutpadyante ta.pa.295ka/1053;
  • vi. pratyakṣībhūtam — tajjñeyamvastu pratyakṣībhūtaṃ bhavati śrā.bhū./194; saṃmukhībhūtam — samavahitaṃ saṃmukhībhūtaṃ na punaranyattajjātīyaṃ dravyamapi tvadhimokṣānubhavaḥ śrā.bhū./194; sākṣādupagatam — tamahaṃ draṣṭumicchāmi sākṣādupagataṃ mṛgam a.ka.30.22.

{{#arraymap:mngon sum du gyur pa

|; |@@@ | | }}