mnyan pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
mnyan pa
* kri. (nyan pa ityasyāḥ bhavi. bhū. ca)
  1. (bhū.) pratyaśrauṣīt — evamārya iti dauvārikaḥ (puruṣaḥ anāthapiṇḍa)dasya gṛhapateḥ pratyaśrauṣīt vi.va.163ka/1.51
  2. (?) śṛṇoti — gzhan rnams kyis kyang mnyan no anye'pi śṛṇvanti vi.pra.94kha/3.5;
  • saṃ.
  1. = sgra'am thos pa śravaṇam — mnyan pa ni sgra śravaṇaṃ hi śrutiḥ ta.pa.342kha/401; śrutiḥ — tato'nyāpohaniṣṭhatvāduktānyāpohakṛt śrutiḥ pra.vā.2.164; upaśrutiḥ — bhikṣoradhikaraṇasaṃpradhāraṇasya bhikṣubhirupaśrutyarthamutsṛjyopaśamanacchandenāvadhāne vi.sū.46ka/58; śravaḥ — vibhūtirūpārthavidarśane sadā nimittabhūtaṃ sukathāśuciśrave tathāgatānāṃ śuciśīlajighraṇe mahāryasaddharmarasāgravindane ra.vi.2.19
  2. = thos pa po śrotā — suvarṇaprabhāsottamasya sūtrendrarājasya śrotṛṇāṃ…rakṣāṃ kariṣyāmaḥ su.pra.17kha/39
  3. = rna ba śrotram — tadarthaṃ śrotradvāreṇa vijānāti abhi.sphu.161ka/891
  4. = gru pa nāvikaḥ — tathāgato nāvikasamīpamupāgamatpārasaṃtaraṇāya la.vi.195ka/297; dāśaḥ — dāśabhūtā bodhisattvāḥ dharmasāgaratīrthapradarśanatayā ga.vyū.339kha/60; karṇadharaḥ — ṭīkā karṇadharā bhavadravanidhau śrīvajrayāne vi.pra.109kha/1, pṛ.4;
  • bhū.kā.kṛ. śrutam — evaṃ mayā śrutā'nena ṛṣiṇāṃ dharmadeśanā paraśrutānna sarvajña iti vādo bhaviṣyati vi.pra.127kha/53.

{{#arraymap:mnyan pa

|; |@@@ | | }}