mnyan par bya ba

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
mnyan par bya ba
* vi. śrāvaṇaḥ — śravaṇaṃ hi śrutiḥ, śrotrajñānamiti yāvat tatpratibhāsitayā tatra bhavaḥ śrāvaṇaḥ yadvā śravaṇena gṛhyata iti śrāvaṇaḥ ta.pa. 342kha/401;
  • kṛ. śrotavyam — tadevaṃ duṣkaraśatasamudānīto'yamasmadartha tena bhagavatā saddharma iti satkṛtya śrotavyaḥ jā.mā.28/15;
  • saṃ. = mnyan par bya ba nyid śrāvaṇatvam — yadi hi ‘anumeya eva sattvam’ iti kuryāt śrāvaṇatvameva hetuḥ syāt nyā.ṭī.48ka/93.

{{#arraymap:mnyan par bya ba

|; |@@@ | | }}