mnyen pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
mnyen pa
* vi.
  1. = 'jam po mṛdu — puraṃ sudarśanaṃ nāma haimaṃ citratalaṃ mṛdu abhi.ko.3.66; mṛdulam — sukumāraṃ tu komalaṃ mṛdulaṃ mṛdu a.ko.3.1.76; taruṇam — mṛdutaruṇahastapādaḥ śi.sa.85ka/84; komalam — mnyen pa'i gsung gis komala vacasā a.ka.3.158; madhuram — mnyen pa'i tshig gis madhuraiḥ vacanapathaiḥ bo.bhū.135ka/174; saumyam — yāsau vāgājñāpanī vijñāpanī vispaṣṭā… saumyā asaktā la.vi.141ka/208; cāru — gsung mnyen pa cārusvaraḥ abhi.a.8.28; snigdham — mnyen pa'i sems snigdhacittaḥ bo.pa.39; ārdram — ārdracittaśca bhavati bo.bhū.6kha/4; peśalaḥ — mnyen gshin mnyen pa'i blo ldan vātsalyapeśaladhiyām a.ka.93.38; snying rjes mnyen pa kāruṇyapeśalaḥ a.ka.21.17; vatsalaḥ — gnyen la mnyen bandhuvatsalaḥ a.ka.62.5; mārdavaḥ — te bodhisattvāḥ… sarvadharmanayakuśalā mārdavāḥ smṛtimantaḥ sa.pu.27ka/48
  2. = dul ba praśritaḥ- nibhṛtavinītapraśritāḥ samāḥ a.ko.3.1.23;
  • saṃ. mādhuryam — mādhuryasaṃskāramanoharatvādakliṣṭamālyaprakaropamasya jā.mā.381/223; mṛdutā — ślakṣṇatvaṃ mṛdutā abhi.bhā.129.2/35.

{{#arraymap:mnyen pa

|; |@@@ | | }}