mod

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
mod
* ni. dra.de ni bden mod kyi 'on kyang phyogs kyi nyes pas satyametat, tathāpi pakṣadoṣeṇa pra.a.172kha/523; 'byung rnams zhe na de lta mod/ /ming tsam la yang ci zhig ngal// bhūtāni cedbhavatvevaṃ nāmamātre'pi kiṃ śramaḥ bo.a.35kha/9.119; bsil zer can gyis nyams byed mod/ /dpyid kyis bdag ni ci la gdung// kṣiṇotu kāmaṃ śītāṃśuḥ kiṃ vasanto dunoti mām kā.ā.328ka/2. 175; de yis zlog par gyur mod kyang/ /mkha' la mig ni phye ba yis// vārito'pi tadā vyomni nayanonmīlane tayā a.ka.148kha/14.111; 'jig rten na yang gsol ba btab pa'i rgyus bu dang bu mo skye bar 'gyur ro zhes bya ba'i gtam de yod mod kyi asti caiṣa loke pravādo yadāyācanahetoḥ putrā jāyante duhitaraśceti a.śa.98kha/88; don byed par snang ba ni mngon sum du phrad pa'i rgyu yin mod kyi/ 'on kyang de brtag par bya ba ma yin te arthakriyānirbhāsaṃ tu yadyapi sākṣāt prāptiḥ, tathāpi tanna parīkṣaṇīyam nyā.ṭī.39ka/29; gdon par bya ba ni yin mod kyi/ ting nge 'dzin dang mthun pa'i phyir ma bton te paṭhitavyaṃ bhavet, samādhyanuguṇatvāt tu na paṭhitam abhi.bhā.66ka/193; nyan thos la sogs pa de dag rten cing 'brel bar 'byung ba ston pa yin mod kyi/ 'on kyang bcom ldan 'das nyid de dag gi smra rnams kyi dam pa ste yadyapi te śrāvakādayaḥ pratītyasamutpādaṃ gadanti, tathāpi bhagavāneva teṣāṃ vadatāṃvaraḥ ta.pa.146kha/20; gal te tha dad pa med pa'i phyir rten dang brten pa'i dngos po ma yin mod/ lus dang sems tha dad pa dag ni yin par 'gyur ro zhe na mā bhūdavyatireke āśrayāśrayibhāvo vyatireke kāyacetasorbhaviṣyatīti cet pra.a.71kha/79; 'jig par 'gyur mod skyon ni ci zhig yod ce na vināśyatāṃ nāma ko doṣaḥ ta.pa.217kha/905; skye mod/ de lta na yang gal te jāyatām, tathāpi yadi ta.pa.169kha/796; de ltar mod bhavatu evam bo.a.35kha/9.119; yin mod astu pra.a.79ka/86;

{{#arraymap:mod

|; |@@@ | | }}