mos par byed

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
mos par byed
kri. adhimuñcati — 'on kyang 'di ni de bzhin te/ de kho na ltar yin no zhes mos par byed api tu evametattathataivetyadhimuñcati a.sā.285kha/171; adhimucyate — kye ma sems can rnams ni de ltar bde bar gyur cig ces sems can rnams la bde bar mos par byed do// sattvānāṃ tat sukhamadhimucyate evaṃ sukhitā bata santu iti abhi.bhā. 78kha/1174; gtsug lag khang dangzhing dang rim gyis rgya mtsho'i mthas klas pa'i bar gyi sa gzhi rus pa'i keng rus kyis gang bar mos par byed do// vihāra… kṣetrakrameṇa samudraparyantāṃ pṛthivīmasthisaṅkalāṃ pūrṇāmadhimucyate abhi.bhā.9kha/896; dkon mchog gsum la mchod par mos pa byed pa (tri)ratnapūjāmadhimucyate bo.bhū.139kha/179; adhimokṣayati—chos de dag la gang gismos pa dang mos par 'gyur ba dang mos par byed pa dang ye ca tasmin dharme…adhimuktā adhimokṣayiṣyanti adhimokṣayanti ca a.sā.131ka/75; adhimokṣyate—gang gis (thams cad mkhyen pa'i ye shes dang yon tan yang dag par bstsags pa'i )chos kyi sgo'i rgyud 'di thos te/ thos nas mos par byed pa ye imaṃ sarvajñajñānaguṇasañcayadharmamukhaparivartaṃ śroṣyanti, śrutvā cādhimokṣyante da.bhū.279ka/67.

{{#arraymap:mos par byed

|; |@@@ | | }}