mtha' med pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
mtha' med pa
*vi. anantaḥ — mtha' med pa'i gtammtha' med pa'i mtha' anantakathā…anantakoṭiḥ la.a.148kha/95; aparyantaḥ — rin chen char pa mtha' med ni/ /sa gzhi dag la babs par gyur// ratnavṛṣṭiraparyantā nipapāta mahītale a.ka.356kha/47.60; aparimitaḥ — mtha' med pa dang ni 'gal ba spangs par nus pa ma yin no// na hyaparimito virodhaḥ śakyaparihāraḥ pra.a.157kha/506;
  • saṃ.
  1. aniṣṭhā — de la'ang gzhan yin pas/ /mtha' med par ni thal bar 'gyur// tasya cānyasya bhāve'niṣṭhā prasajyate ta.sa.22kha/240; niravadhiḥ — mtha' med nad dang gdung ba ste/ /kye ma skyes bu'i yongs 'dzin no// aho niravadhiḥ puṃsāmādhivyādhiparigrahaḥ a.ka.92kha/9.73
  2. = nam mkha' anantam, ākāśam a.ko.1.2.1; na vidyate'nto yasya tadanantam a.vi.1.2.1
  3. = gze ma anantā, gokṣuraḥ mi.ko.58ka

{{#arraymap:mtha' med pa

|; |@@@ | | }}