mthar thug pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
mthar thug pa
*saṃ.
  1. paryantaḥ — sdug bsngal mthar thug pa ni ma mthong duḥkhasya paryantamapaśyamānaḥ sū.a.193kha/93; avasānam — mi zad pa yang ma yin te/ phung po'i lhag ma med pa'i mya ngan las 'da' bar mthar thug pa'i phyir ro// na cākṣayāṇyanupadhiśeṣanirvāṇāvasānatvāt sū.a.137kha/11; paryavasānam — gang zhig sa gang la zhugs pa'i sa de ni de'i mthar thug pa yin no// yasyāṃ bhūmau yaḥ prayuktastasya tadbhūmiparyāvasānaḥ sū.a. 139kha/16; niṣṭhā — de dag la mthar thug pa ste/ yongs su rdzogs pa gang la yod pa zhes tshig rnam par sbyar ro// teṣu niṣṭhā parisamāptiryasyā iti vigrahaḥ ta.pa.278ka/269; rang gyi don gyi mthar thug pa'i dbang du byas nas sangs rgyas kyi chos stobs dang mi 'jigs pa la sogs pa shin tu rdzogs pa'i ngo bo nyid kyi phyir ro//… gzhan gyi don gyi mthar thug pa'i dbang du byas nas bauddhairdharmairbalavaiśāradyādibhiḥ susaṃpūrṇasvabhāvatvāt svārthaniṣṭhāmadhikṛtya…parārthaniṣṭhāmadhikṛtya sū.a.153kha/38; pariniṣṭhā — skyes bu gcig 'ga' zhig kyang ni/ /mthar thug shes pa yod pa min// naikatra pariniṣṭhāsti jñānasya puruṣe kvacit ta.sa.115kha/1001; koṭiḥ — bstan pa mthar thug gi bar du yāvacchāsanakoṭim vi.va.140ka/2.86; avadhiḥ — 'jig pa'i mthar thug pa rtogs pa vināśāvadhipratītiḥ pra.a.53ka/61; vyavasthā — de dang de de ltar 'dod na/ /mthar thug rnyed par mi 'gyur ro// tatra tatraivamicchanto na vyavasthāṃ labhemahi ta.sa.104ka/918; niścitam — phyir rgol ba mi smra ba nyid kyang rgol ba rnam pa 'di lta bu rgyas pa zhar la 'ongs pa zol gyi rjes su smra ba yod pa'i phyir dang/ mthar thug pa ma yin pa'i phyir ro// prativādino'pyananubhāṣaṇasyaivamprakārasya prasaṅgasya vistareṇānubhāṣaṇavyājena sambhavād, aniścitatvācca vā.nyā.335kha/66
  2. =mthar thug pa nyin niṣṭhatā — byed pa po nyid kyang bya ba'i mthar thug pa yin kriyāniṣṭhatā ca karttṛtvam pra.a.11ka/12
  3. parivāsaḥ — dus kyi mthar thug pa tsam las kālaparivāsamātrāt pra.a.94ka/101; niṣṭhānam — mthar thug na dngos gzhi'o/ /sbyor ba la ni nyes byas kyi'o// maulasya niṣṭhāne (niṣṭhānte ?) prayoge duṣkṛtasya vi.sū.31kha/40;

{{#arraymap:mthar thug pa

|; |@@@ | | }}