mtshams

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
mtshams
* saṃ.
  1. sandhiḥ — sgo dang sgo khyud mtshams rnams su// dvāraniryūhasandhiṣu sa.du.108ka/160; phrag pa dang dpung pa'i mtshams skandhabāhusandhiḥ vi.pra. 70ka/4.125; bu mo gzhon nu ma yi mtshams/ /bzod dka'i lang tsho la gnas pa// sthitā śaiśavatāruṇyasandhau vayasi duḥsahe a.ka.73ka/7.25; anusandhiḥ — 'jig rten gyi khams rnam par snang mdzad gzi brjid dpal zhes bya ba de'i shar phyogs logs kyi khor yug gi mtshams na/ gling bzhi pa rin chen me tog sgron ma'i rgyal mtshan zhes bya ba tasyāḥ khalu punarvairocanatejaḥśriyo lokadhātoḥ pūrveṇa cakravālānusandhau ratnakusumapradīpadhvajā nāma cāturdvīpikā ga.vyū.118kha/207; abhisandhiḥ — dus sbyor 'char ba'i mtshams su mnyam pa rab tu 'bab ste pravahati viṣuvaṃ lagnodayābhisandhau vi.pra.237ka/2.39; sandhyā — dus ni khyim gyi 'khor lo rtsibs bcu gnyis pa'o// de'i sbyor ba ni dus kyi sbyor ba ste mtshams bzhi'i dbye bas 'byung bar 'gyur ro// kālo dvādaśarāśicakram, tasya yogāt kālayogād vartate catuḥsandhyābhedena vi.pra.171kha/1.22; mtshams ni dmar ldan mun pa mngon phyogs pa'i/ /sa 'dzin dag las nyi ma 'phen par byed// timironmukhī sarāgā kṣipati raviṃ bhūdharātsandhyā a.ka.265kha/32.1
  2. sīmā — mtshams ni bar mtshams so// ston par byed pa ni ston pa po ste sīmā nāma maryādā, tasyā daiśiko deśayitā abhi.sphu.173ka/918; de nas dkyil 'khor bzhi po rnams gcig tu byas te tho rangs grib ma yi ni mtha' ru zhes pa mtshams kyi mthar thug par ro// tataścaturmaṇḍalānyekīkṛtya prātaśchāyāvasāna iti sīmāparyantam vi.pra.103ka/3.23; pratisīmā — mtshams ston par byed pa zhig yod na ni zhes bya ba la/ mtshams ni bar mtshams so// ston bar byed pa ni ston pa po ste/ smon nas shes pa 'thob pa'o// sati pratisīmādaiśika iti sīmā nāma maryādā, tasyā daiśiko deśayitā praṇidhijñānalābhī abhi.sphu.173ka/918; maryādā — yul dbus kyi mtshams so// shar du ni li kha ra shing 'phel gyi mdun gyi nags li kha ra'i shing tshang tshing can zhes bya'o//…nub tu ni bram ze'i grong ka ba dang nye ba'i ka ba zhes bya'o// maryādā madhyadeśasya pūrveṇa puṇḍrakaccho nāma dāvaḥ purataḥ pūrṇavardhanasya…paścimena sthūṇopasthūṇau brāhmaṇagrāmakau vi.sū.74ka/91; 'khor ba yon tan med la ltos/ /gcan gzan mo 'di ltogs nas su/ /byams pa'i mtshams las 'das nas ni/ /bdag gi bu yang za bar 'dod// paśya saṃsāranairguṇyaṃ mṛgyeṣā svasutānapi laṅghitasnehamaryādā bhoktumanvicchati kṣudhā jā.mā.4kha/3; velā — chu yi phung po dag dang khyod/ /mtshams las mi 'da' zab pa ste// abhinnavelau gambhīrāvamburāśirbhavānapi kā.ā.328ka/2.180; antaḥ — de yang mi rnams kyi lo bcu drug gi mtshams su 'gyur ro// sa ca narāṇāṃ ṣoḍaśavarṣānte bhavati vi. pra.62ka/4.110; taṭaḥ — 'od zer bye ba khrag khrig rab 'gyed cing/ /khyod kyi smin ma'i mtshams kyi mdzod spu mdzes// raśmikoṭiniyutān pramuñcato rājatorṇa tava ca bhruvostaṭe rā.pa.230kha/123
  3. = zur koṇaḥ — rkang khrus kyi gzhi bya'o/ /gtsug lag khang gi steng gi shar lho'i mtshams su'o// kārayeran pādadhāvanikām upari vihārasya pūrvadakṣiṇakoṇe vi.sū.6kha/7
  4. kakṣā — slar yang lha dang lha mo de dag gi bar gyi mtshams brgyad du bdud rtsi'i bum pa brgyad do// punarapi ca tayordevatā devyormadhye'ṣṭakakṣāsvaṣṭāmṛtakalaśāḥ vi.pra.38ka/4.19
  5. avadhiḥ — dkyi' 'khor dri ba'i slad du dus kyi mtshams shes shing maṇḍalālekhanāya kālāvadhiṃ jñātvā vi.pra.107kha/3.29; mtshams ni nges pa lus can gyi/ /srog ni nges par 'gro ba nyid// nibaddhāvadhayaḥ prāṇāḥ prayāntyeva śarīriṇām a.ka.62kha/6.111; mtshams ni legs par bgrangs pa'i dus/ /bu lon pa bzhin 'ongs pa'i tshe// uttamarṇa iva prāpte kāle sugaṇitāvadhau a.ka.301kha/39.49
  6. padam — su yis dbyangs ni nyams byas te/ /mtshams min mtshams bcad gang gis byas// kaḥ svarakṣāmatāṃ kuryāt ko bhindyādapade padam ta.sa.113ka/978
  7. sandhiḥ, saṃhitā — pha rol kun tu rmongs byed la/ /gab tshig dag ni nyer mkho ldan/ /tshig mtshams sbyar bas don sbas pa/ /kun tu tshogs pa zhes par brjod// paravyāmohane cāpi sopayogāḥ prahelikāḥ āhuḥ samāgatāṃ nāma gūḍhārthāṃ padasandhinā kā.ā.338ka/3.98

{{#arraymap:mtshams

|; |@@@ | | }}