mtshan

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
mtshan
* saṃ.
  1. (ming ityasya āda.) nāma — rdo rje can dang rdo rje sems/ /rdo rje 'jigs byed dbang phyug dang/ /he ru ka dang dus 'khor dang/ /dang po'i sangs rgyas la sogs mtshan// vaṃvajrī vajrasattvaśca vajrabhairava īśvaraḥ herukaḥ kālacakraśca ādibuddhādināmabhiḥ vi.pra.140kha/1, pṛ.40; de bzhin gshegs pa mtshan 'di evaṃnāmā tathāgataḥ sū.vyā.243kha/159; nāmadheyam — de bzhin gshegs pa zla 'od dri med kyi mtshan smos pa tsam gyis vimalacandraprabhasya ca tathāgatasya nāmadheyagrahaṇamātreṇa sū.vyā.186ka/81; abhidhā — ces pa sangs rgyas mtshan thos nas/ /de yis dga' ba thob par gyur// iti buddhābhidhāmeva śrutvā harṣamavāpa saḥ a.ka.283ka/36.35; abhidhānam — mun pa zhi byed sangs rgyas kyi/ /mtshan thos nyid na buddhābhidhānaṃ śrutvaiva tamaḥpraśamanam a.ka.223ka/89.23
  2. cihnam — bsam mi khyab 'bar sum cu rtsa gnyis po/ /'di dag ston pas mi dbang mtshan du gsungs// dvātriṃśadetānyamitadyutīni narendracihnāni vadanti śāstuḥ ra.vi.121ka/95; dpa' bo rnams ni dpa' ba'i mtshan gyis mtshon/ /de bzhin rma 'di bdag gis dga' ba bzhin bzod// vīrā yathā vikramacihnaśobhāṃ prītyā tathemāṃ rujamudvahāmi jā.mā.162ka/187; lāñchanam — sor mo'i 'dab ring 'khor lo yis/ /mtshan zhing legs par rab tu gnas// dīrghāṅgulidalau cakralāñchanau supratiṣṭhitau a.ka.210kha/24.29; lakṣma — zhes gsungs sa la bcom ldan gyi/ /mtshan mchog ldan pa'i phyag dag gis/ /reg pas klu yi tshogs rnams kyis/ /rin cen mchod sdong blangs nas bstan// ityuktvā bhagavān bhūmau pāṇinā divyalakṣmaṇā spṛṣṭvā nāgagaṇotkṣiptaṃ ratnayūpamadarśayat a.ka.155ka/16.4; aṅkaḥ — gsang ba sbubs bcas glang po bzhin/ /n+ya gro d+ha ltar chu zheng gab/ /g.yas su 'khyil ba'i spu yis mtshan// sakośavastiguhyaśca nyagrodhaparimaṇḍalaḥ dakṣiṇāvartaromāṅkaḥ a.ka.210kha/24.31; zangs glegs kyis mtshan rkang pa yis// tāmrapaṭṭāṅkapādena a. ka.60ka/6.83
  3. lakṣaṇam — de nas sa bdag dgyes pa yis/ /de ni pang du blangs byas nas/ /de yi lus la mtshan rnams ni/…rab tu bltas// athotsaṅge samādāya hṛṣṭastaṃ pṛthivīpatiḥ lakṣaṇāni…tasya dehe vyalokayat a.ka.210ka/24.26; skyes bu chen po'i mtshan sum cu rtsa gnyis dang ldan pa dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samanvāgataḥ la.vi.50ka/74; rta'i mtshan aśvalakṣaṇam la.vi.80kha/108; ba lang gi mtshan golakṣaṇam la.vi.80kha/108
  4. = rtags liṅgam, vyañjanam — mtshan zhes bya ba ni rtags zhes bya ba ste/ gang gis skyes pa dang bud med dag tu mtshon par byed pa'o// liṅgamiti vyañjanasyākhyā, yena strīpuruṣau liṅgyete abhi. bhā.176kha/606; vyañjanam—dge slong dang dge slong ma dag pho mo'i mtshan gyur pas na ltung ba thun mong ma yin pa ni rten yongs su gyur pa āśrayaparivṛttirbhikṣubhikṣuṇyoḥ strīpuruṣavyañjanaparivartanādasādhāraṇā cedāpattiḥ sū.vyā.165ka/56
  5. liṅgam, śivaliṅgam — dbang phyug chen po'i mtshan maheśvaraliṅgam ma.mū.279kha/438
  6. = mtshan mo niśā — de nas mtshan de khang bzang du/ /sred ldan ma la ya can ma/ /gnyid med sprin gyi bzhon pa yi/ /bsam gtan ldan pas rab bsams pa// tasyāṃ niśāyāṃ sotkaṇṭhā harmye malayavatyatha jīmūtavāhanadhyānanirnidrā samacintayat a.ka.301kha/108.90; rātriḥ — nyin mtshan sdod pa yod med par/ /tshe 'di rtag tu god 'gyur zhing// rātrindivamaviśrāmamāyuṣo vardhate vyayaḥ bo.a.5kha/2.40; kṣaṇadā—me tog can ma zhes pa yi/ /mtshan rgyu btul nas bcom ldan 'das// bhagavān puṣpilāṃ nāma vinīya kṣaṇadācarīm a.ka.34kha/54.2
  7. = mtshan ma/

{{#arraymap:mtshan

|; |@@@ | | }}