mtshan mo'i bdag po

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
mtshan mo'i bdag po
= zla ba kṣapāpatiḥ, candraḥ — de nas mtshan bdag zla ba'i 'od/ /skyug cing tataḥ kṣapāpatirjyotsnāṃ vaman a.ka.169kha/19.68; mi dman mtshan mo'i bdag po yi/ /'od kyi dpal 'byor gzugs brnyan bzhin/ /'jo sgeg rol pa'i bzhin ras can/ /mdzes ma mchog cig bzung bar gyur// divyakanyāṃ samādāya lāvaṇyalalitānanām mūrtāmiva prabhālakṣmīmakṣīṇasya kṣapāpateḥ a.ka.22kha/3.36; rajanīpatiḥ — de yi rgyal po'i pho brang ni/ /bsod nams ldan zhes bya ba ste/ /shel gyi rnam par yid 'ong zhing/ /mtshan mo'i bdag po'i 'od bzhin mdzes// tasya puṇyavatī nāma rājadhānī vyarājata sphaṭikāgā (kā li.pā.)rarucirā jyotsneva rajanīpateḥ a.ka.47ka/58.4; śyāmāpatiḥ — mtshan mo'i bdag po yid srubs gnyen gyi ni/ /gzugs mdzes mkha' la sbyar ba de mthong nas// śyāmāpatermanmathabāndhavasya kāntaṃ sa dṛṣṭvā'mbaracumbi bimbam a.ka.108ka/64.240; śarvarīpatiḥ — gang gi sa yi mtshan mo'i bdag/ /lha dang dri za mi 'am ci/ /rig 'dzin rnam par rtsen rnams kyi/ /khengs pa dag ni thung ngur byed// surakinnaragandharvavidyādharavilāsinām yaḥ kharvīkurute garvamurvarāśarvarīpatiḥ a.ka.95kha/64. 97; niśāpatiḥ — himāṃśuścandramāścandraḥ… niśāpatiḥ a.ko.134ka/1.3.14; niśāyāḥ patiḥ niśāpatiḥ a.vi.1.3.14.

{{#arraymap:mtshan mo'i bdag po

|; |@@@ | | }}