mtshan mor byed pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
mtshan mor byed pa
= zla ba niśākaraḥ, candraḥ — mtshan mor byed 'di dri ma dang/ /ldan yang 'gro ba dga' ba skyed// jagadāhlādayatyeṣa malino'pi niśākaraḥ kā.ā.327kha/2.172; ekayoktyā puṣpavantau divākaraniśākarau a.ko.137ka/1.4.11; doṣākaraḥ — rgyu skar lam la rab gnas pa/ /mtshan mor byed pa dang bsdongs nas// doṣākareṇa sambadhnannakṣatrapathavartinā kā.ā.332kha/2.309; kṣapākaraḥ — himāṃśuścandramāścandraḥ… kṣapākaraḥ a.ko.134ka/1.3.15; kṣapāṃ karotīti kṣapākaraḥ a.vi.1.3.15.

{{#arraymap:mtshan mor byed pa

|; |@@@ | | }}