mtshon pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
mtshon pa
* saṃ.
  1. lakṣaṇam — de bzhin du dbyangs la sogs pa'i rigs kyang de dang sgra gcig gi yul yin pa nyid kyis mtshon pa yin no// tathā'jādijātīnāmapi tadekaśabdagocaratvameva lakṣaṇam pra.a.177kha/530; spyi nyid du mtshon pas spyi'i mtshan nyid de sāmānyena lakṣaṇaṃ sāmānyalakṣaṇam nyā.ṭī.45ka/77
  2. uddeśanam — zla ba gnyis pa rdzogs par gyur pa'i rjes la 'dir ni rkang lag gdong gi mtshon pa cung zad do// dvitīye māse pūrṇe sati mukhakaracaraṇoddeśanaṃ kiñcidatra vi.pra. 225ka/2.9
  3. upalakṣaṇam — tshe zad pa'i phyir natshe ni mtshon pa ste/ las zad pa las kyang yin no// āyuḥkṣayād…upalakṣaṇamāyuḥ karmakṣayādvā pra.a.68kha/76; ming smos pa ni mtshon pa ste/ rnam par rtog pa yang de dang bsres pa bzung ngo// nāmagrahaṇamupalakṣaṇam, vikalpo'pi tatsaṃsṛṣṭo gṛhyate ta.pa.159ka/40; nidarśanam — lham mkhan dang gdol pa dang g.yung po dang de lta bu rab tu dbyung bar mi bya'o/ /lag rdum la sogs pa ni mtshon pa yin no// na rathakāracaṇḍālapukkasatadvidhān pravrājayet nidarśanaṃ hastacchinnādayaḥ vi.sū.4kha/4
  4. lakṣyam, miṣam — snyad ka 'khyog tshig mtshon pa 'o// vyājo'padeśo lakṣyaṃ ca a.ko.145ka/1.8.33; lakṣyate'neneti lakṣyam lakṣa darśanāṅkanayoḥ miṣanāmāni a.vi.1.8.33
  5. = sangs rgyas netā, buddhaḥ ma.vyu.60 (2kha)
  1. lakṣitaḥ — ji ltar de dag gi go rims rjes su 'jug pa'i cha'i rigs la sogs pas mtshon pa ni tha snyad kyi yan lag yin te teṣāṃ kramānuvṛttiryathā bhāgajātyādinā lakṣitā vyavahārāṅgam ta.pa.158kha/770; upalakṣitaḥ — rtog pa dang bral ba nyid la sogs pas mtshon pa ni 'jig rten 'jug pa dang ldog par yod pa ma yin no// na ca kalpanāpoḍhatvādinopalakṣitasyāpi pravartakatvaṃ nivartakatvaṃ vā samasti loke ta.pa.22kha/492; sūcitaḥ — bcad pa'i dpes mtshon pa'i lung la ltos pa'i rjes su dpag pas kyang rnam par 'gyur ba ma yin te āgamāpekṣānumānenāpi chedadṛṣṭāntasūcitena na vikriyate ta.pa.302kha/1063; upamitaḥ — ba men gyis mtshon ba lang gang/ /shes pas gzung ba nus pa nyid/ /nye bar 'jal stobs las byung ba'i/ /nus pa nyid kyis rtogs par byed// gavayopamitā yā gaustajjñānagrāhyaśaktatā upamābalasambhūtasāmarthyena pratīyate ta.sa.58kha/561; suvyañjitaḥ — rgya che gnyis po 'di dag kyang/ /rab tu gsal bar mtshon pa yin// suvyañjitamativyaktamudāttadvayamapyadaḥ kā.ā.332ka/2.300; aṅkitaḥ — de phyir gtam dang brjod pa zhes/ /ming gnyis dag gis rigs gcig mtshon// tatkathākhyāyiketyekā jātiḥ saṃjñādvayāṅkitā kā.ā.319ka/1.28
  2. lakṣyaḥ — mngon sum gyis mtshon dge ba'i phyogs kyi dpang// pratyakṣalakṣyaḥ śubhapakṣasākṣī a.ka.164ka/19.1; zur dang rnam pas mtshon pa'i don/ /phra phyir phra mo zhes par brjod// iṅgitākāralakṣyo'rthaḥ saukṣmyātsūkṣma iti smṛtaḥ kā.ā.330kha/2.257.

{{#arraymap:mtshon pa

|; |@@@ | | }}