myos byed

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
myos byed
* vi. modakaḥ — de yi myos byed ro 'dzin rjes mthun pa/ /sems dga' mdza' ba'i rang bzhin rtse dga' dang/ /bsngags pa bdud rtsi gus mchod 'ching ba yis/ /'phags pa'i ri dwags de ni rgyas bzhin bcings// tairmodakaiḥ sā rasanānukūlaiścittotsavaiḥ premamayairvilāsaiḥ karṇāmṛtaiśca praṇayoktibandhaistaṃ vāgurevāryamṛgaṃ jahāra a.ka.121ka/65.39; unmādakāriṇī — 'khor ba chu srin 'byung gnas su/ /rnam pa mang pos myos byed cing/ /srog 'phrog nag po brtsegs pa yi/ /ri mo (?lo ma )bud med rnam par rgyu// vividhonmādakāriṇyaḥ saṃsāramakarākare caranti prāṇahāriṇyaḥ kālakūṭacchadāḥ striyaḥ a.ka.84kha/8.63;
  • saṃ.
  1. = chang āsavaḥ — de nas gzhan yang myos byed dag/ /btso ba yang dag rab bshad bya// athātaḥ sampravakṣyāmyāsavānāñca pācanam sa.u.298ka/26.1; madirā — surā…madirā kaśyamadye a.ko.205ka/2.10.40; madayatīti madirā madī harṣe a.vi.2.10.40
  2. madanaḥ, vṛkṣaviśeṣaḥ — myos byed kyi tsher ma rnams kyi phur bus gdab par bya'o// madanakaṇṭakaiḥ…kīlayet vi.pra.101ka/3.22
  3. = gla rtsi madaḥ, kastūrī mi.ko.53kha;
  1. 25; madayatīti madanaḥ madī harṣaglepanayoḥ a.vi.
  2. 1.25.

{{#arraymap:myos byed

|; |@@@ | | }}