na ba

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
na ba
* saṃ.
  1. = nad vyādhiḥ — skye ba dang rga ba dang na ba dang 'chi ba dang'khrug pa la sogs pa las jātijarāvyādhimaraṇa…upāyāsādibhyaḥ la.a.124ka/71; skye dang na dang rga dang 'chis gzir ba// jātivyādhijarāmṛtyumarditān rā.pa.232ka/125; rogaḥ — dbyangs dgra yis 'chi ba ste/ gsal byed dgra yis na ba'o// svareṇa śatruṇā maraṇam, vyañjanaśatruṇā rogaḥ vi.pra.80kha/4. 168; gadaḥ mi.ko.51kha; vyathā — mgo bo na ba śirovyathā vi.pra.68ka/4.121; śūlaḥ, olam — rang gi mgo bo mtshungs med ni/ /na bar ston cing sgra ldan des// sā śiraḥśūlamatulaṃ vadantī svasya a.ka.267ka/32.23; bkren pa rnams kyis ngo bstod ni/ /'jam yang rna ba na ba'i rgyu// kṛpaṇaścāṭukāro'pi karṇaśūlāya kevalaḥ a.ka.362ka/48.54; ābādhakaḥ — phan 'dogs pa rnams gang zhe na'brog dgon pa dang mu ge dangnad kyi 'jigs pa las sgrol bar byed pa rnams dang upakāriṇaḥ katame…ye vā punaraṭavīkāntārāduttārayanti, durbhikṣādvā…ābādhakādvā śrā.bhū.61ka/151
  2. duḥkhanam—gal te na na than kor du lo ma'i chang bu dag gzhag go// sāmantake duḥkhanaṃ cet pātra(patra)vaibhaṅgukānāṃ dānam vi.sū.81ka/98;
  • vi.
  1. = nad pa vyādhitaḥ — 'jig pa'i chos can 'jig pa dangna ba'i chos can na ba dangsdug bsngal 'byung ba gang yin pa naśanadharmake naṣṭe…vyādhidharmake vyādhite…yadduḥkham bo.bhū.131ka/168; glānaḥ — na ste mi nus na nyes pa med do// anāpattiḥ glānaḥ syādapratibalaḥ bo.bhū.93ka/118; na ba dang dbang med pa dang srog dang tshangs par spyod pa'i bar chad kyis 'jigs pa las gzhan pa la 'bul ba la ni nyes byas so// duṣkṛtaṃ glānāvaśaprāṇabrahmacaryāntarāyabhītādanyasya dāne vi.sū.60kha/77; ābādhikaḥ — yang byang chub sems dpa' ni sems can nad kyis thebs te na ba rnams la punarbodhisattva ābādhikānāṃ sattvānāṃ vyādhitānām bo.bhū.142ka/182; āturaḥ — yun ring dag tu sdug bsngal mang po'i gnas/ /rtag tu na bas nyon mongs mang po'i gzhi// cirasya tāvadbahurogabhājanaṃ sadāturatvādvividhaśramāśrayaḥ jā.mā.182ka/211; asvasthaḥ — na dang mi na kun gyis kyang/ /glo bur tshe la yid mi brtan// svasthāsvasthairaviśvāsya ākasmikamahāśaniḥ bo.a.5ka/2.34
  2. = na waH (= gsar pa) navaḥ, nūtanaḥ — na ba ma li ka navamallikā ma.vyu.6156(88ka/).

{{#arraymap:na ba

|; |@@@ | | }}