nad

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
nad
# rogaḥ — longs spyod nad dang dga' dang rmongs// bhogo rogo modo mohaḥ kā.ā.337kha/3.84; rlung gnas nad kyi brtag pa zhes bya ba vāyusthānarogaparijñānanāma ka.ta.2407; rkang nad pādarogaḥ ta.pa.161ka/43; nad kyi gzhir gyur rogabhūtasya jā.mā.181kha/211; vyādhiḥ — nad gso ba'i rig pa vyādhicikitsāvidyā bo.bhū.52ka/68; mtha' med nad dang gdung ba ste/ /kye ma skyes bu'i yongs 'dzin no// aho niravadhiḥ puṃsāmādhivyādhiparigrahaḥ a.ka.92kha/9.73; gzugs ma yin pa la ni nad med pa'i rgyu ste/ nyon mongs pa'i nad rab tu zhi bar byed pa'i phyir ro// arūpe ārogyahetuḥ kleśavyādhipraśamanāt sū.vyā.179kha/74; āmayaḥ — rgyal sras de las bdud rtsi ni/ /rtogs nas nad dang bral ba khyod// adhigamyāmṛtaṃ tasmānnṛpasūnoranāmayam a.ka.212ka/24.49; gadaḥ — rlung nad kyis nyen vātagadārditaḥ a.ka.349kha/46.30; ruk — de yi mgo yi nad kyis ni// tasyāḥ śirorujām a.ka.267ka/32. 24; jvaraḥ — 'jigs chen nad kyis thebs gyur pa// mahātrāsajvaragrastaḥ bo.a.5kha/2.45; doṣaḥ — de la gtsug lag tha dad med/ /nad kyis phye ba tha dad do// na tu śāstrasya bhedo'sti doṣabhedāttu bhidyate la.a.136kha/83; ābādhaḥ — lus la lus kyi nad rnam pa mang po 'di lta ste/ 'bras dang phol mig dang kāye bahavaḥ kāyikā ābādhāḥ tadyathā gaṇḍaḥ piṭakaḥ śrā.bhū.30kha/77; gso ba'i bstan bcos ni rnam pa bzhis 'jug ste/ nad la mkhas pa ston pa'i rnam pa dang nad ci las byung ba la mkhas pa ston pa'i rnam pa dang cikitsāśāstrañcaturākāraṃ pravartate ābādhakauśalaparidīpanākāram, ābādhasamutthānakauśalaparidīpanākāram bo.bhū.52kha/68; ārtiḥ — bcom ldan ji slad …/srid pa'i nad kyi sman pa khyod/ /nad pa rnams la lhag par byams// bhagavan…bhavārtibhiṣajaḥ kasmādrogiṇo'pyadhikaṃ priyāḥ a.ka.204kha/85.3; pīḍā—klad pa'i nad mastakapīḍā bo.pa.53ka/14; vedanā — nad drag po tīvravedanā jā.mā.210ka/245; śūlam — mgo nad śiraḥśūlam a.ka.267kha/32.26; ātaṅkaḥ śrī. ko.165ka; yakṣmā — nad rnams mang po tshogs pa 'am/ /nad kyi nang na gang zhig yin// anekarogasaṅghātaḥ katamo vā'si yakṣmaṇām jā.mā.144kha/167
  1. = nad nyid asvāsthyam — khyim na gnas pa nad bzhin yongs spangs nas/ /nags tshal gnas shig rab tu brgyan par gyur// gārhasthyamasvāsthyamivāvadhūya kaṃcidvanaprasthamalaṃcakāra jā.mā.3kha/2; māndyam—lus gang bkres dang skom sogs nad/ /gso ba'i cho ga byed 'dod pas// yo māndyakṣutpipāsādipratīkāracikīrṣayā bo.a.28ka/8.122.

{{#arraymap:nad

|; |@@@ | | }}