nag po

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
nag po
* vi. kṛṣṇaḥ — skra nag po kṛṣṇakeśaḥ sa.pu.116kha/186; til nag po kṛṣṇatilāḥ vi.pra.149kha/3.96; nag po'i las kṛṣṇakarma a.ka.175kha/19.139; kālaḥ — de nas nam zhig mal stan mthar/…/sbrul ni nag po mthong bar gyur// kadācidatha śayyānte kālavyālaṃ vyalokayat a.ka.86ka/63.39; a ga ru ni nag po sngo// kālāguruśyāmaḥ kā.ā.340kha/3.166; char sprin nag po rlung gis gtor ba bzhin// vātābhinunnā iva kālameghāḥ jā.mā.68ka/79; śyāmalaḥ — nag po'i mtshan ma'i ri mo śyāmalalakṣmalekhā a.ka.64ka/59. 127; malinaḥ — gang zhig zla ba mdzes pa'i lus la skyon gyi thig le nag po dang// kāntaḥ kāye vahati malinaṃ doṣabinduṃ yadinduḥ a.ka.4kha/50.34;
  • saṃ.
  1. kṛṣṇaḥ i. kṛṣṇavarṇaḥ — nyi ma kha dog nag por mthong ba dang ādityaḥ kṛṣṇavarṇo dṛśyate vi.pra.266kha/2.80 ii. kṛṣṇapakṣaḥ — dkar po dang nag po'i phyogs dag la kṛṣṇaśuklapakṣayoḥ abhi.sphu.151ka/873
  2. = nag po nyid kārṣṇyam — yon tan nag po dang/ /ser po dag guṇau kārṣṇyaṃ piśaṃgatā cobhau kā.ā.328ka/2.181; de nyid nag po'i dngos po la nisgyu dag byed sa eva…kārṣṇye bhāve māyāṃ kārayet vi.pra.224kha/2.8; śyāmatā — mes ni shing la nag po tsam byas pa yang ldog pa ma yin la śyāmatāmātramapi kāṣṭhe'gnikṛtamasaṃhāryam pra.a.66kha/75
  3. kālā i. = zi ra nag po kṛṣṇajīrakaḥ — suṣavī kāravī pṛthvī pṛthuḥ kālopakuñcikā a.ko.2.9.37; kālavarṇatvāt kālā a.vi.2.9.37 ii. = dur byid nag po śyāmā — śyāmāpālindyau tu suṣeṇikā kālā masūravidalārdhacandrā kālameṣikā a.ko.2.4.108
  4. = pho ba ris kṛṣṇam, maricam — vellajam marīcaṃ kolakaṃ kṛṣṇamūṣaṇaṃ dharmapattanam a.ko.2.9.36; kṛṣṇavarṇaphalatvāt kṛṣṇam a.vi.2.9.36
  5. = ske tshe kṛṣṇikā, rājikā — kṣavaḥ kṣutābhijanano rājikā kṛṣṇikāsurī a.ko.2.9.19; kṛṣṇavarṇayogāt kṛṣṇikā a.vi.2.9.19
  6. = pi pi ling kṛṣṇā, pippalī — kṛṣṇopakulyā vaidehī māgadhī capalā kaṇā ūṣaṇā pippalī śauṇḍī kolā a.ko.2.4.96; kṛṣṇavarṇatvāt kṛṣṇā a.vi.2.4.96;
  • nā.
  1. kālaḥ i. mahāśrāvakaḥ — nyan thos chen po lnga brgya poga yA 'od srung dangnag po dang 'char ka nag po danglegs 'ongs la sogs pa pañca mahāśrāvakaśatāni…gayākāśyapaḥ…kālaḥ kālodāyī…svāgataḥ ityevaṃpramukhāni sa.pu.78ka/132 ii. nāgarājaḥ — klu'i rgyal po nag po kālo nāgarājā ma.vyu.3251 (56ka) iii. parvatarājaḥ — ri'i rgyal po khor yug dang khor yug chen po dangri'i rgyal po nag po dang nag po chen po dang cakravālamahācakravālau parvatarājānau…kālamahākālau parvatarājānau kā.vyū.243ka/304
  2. asitaḥ, maharṣiḥ — de'i tshe ri'i rgyal po gangs ri'i ngos la drang srong chen po nag po zhes bya ba mngon par shes pa lnga dang ldan pa zhig snag gi tsha bo mis byin zhes bya ba dang lhan cig tu 'dug 'dug pa las tena ca samayena himavataḥ parvatarājasya pārśve asito nāma maharṣiḥ prativasati sma pañcābhijñaḥ sārdhaṃ naradattena bhāgineyena la.vi.54kha/72
  3. kālikaḥ, nāgarājaḥ — de yi tshe klu'i rgyal po nag po rang gi 'khor gyi mdun du 'dug ste tshigs su bcad pa 'di dag smras so// kāliko nāgarājastasyāṃ velāyāṃ svasya parivārasya purataḥ sthitvemā gāthā abhāṣata la.vi.139ka/204
  4. kālakaḥ, nāgaḥ ma.vyu.3327(57kha)
  5. kṛṣṇaḥ i. bhagavadavatāraviśeṣaḥ — nag po'i gnas skabs kṛṣṇāvasthā vi.pra.224ka/2.6 ii. munīndraḥ — skabs der thub dbang nag po dang/ /go 'u ta ma rjes 'brang bcas/…/ston pa'i bstan la 'ongs par gyur// atrāntare sānucarau munīndrau kṛṣṇagautamau …śāstuḥ śāsanamāpatuḥ a.ka.286ka/36.74 iii. ṛṣiḥ — gang yang drang srong dang drang srong chen po de dag la 'di lta ste/ rgyun shes kyi bu dangnag po dang gau ta ma nag po dangnyi ma'i rigs te ye'pi te ṛṣayo mahāṛṣayaḥ, tadyathā—ātreya…kṛṣṇakṛṣṇagautama…mārkaṇḍaśceti ma.mū.103kha/12 iv. = khyab 'jug viṣṇuḥ — viṣṇurnārāyaṇaḥ kṛṣṇo vaikuṇṭho viṣṭaraśravāḥ a.ko.1.1.18; karotīti kṛṣṇaḥ ḍukṛñ karaṇe a.vi.1.1.18 v. romavivaraḥ — nag po zhes bya ba'i ba spu'i khung bu de na drang srong bye ba khrag khrig brgya stong phrag du ma yod de kṛṣṇo nāma romavivaraḥ tatrānekāni ṛṣikoṭiniyutaśatasahasrāṇi prativasanti kā.vyū.225kha/288.

{{#arraymap:nag po

|; |@@@ | | }}