nag po chen po

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
nag po chen po
nā. mahākālaḥ
  1. maṇḍalanāyako devaḥ — dpal nag po chen po'i rgyud śrīmahākālatantram ka.ta.667; nag po chen po zhes bya ba'i rgyud kyi rgyal po mahākālatantrarājanāma ka.ta.440
  2. laukikadevatā ma. vyu.3162 (55kha)
  3. parvataḥ — ri'i rgyal po khor yug dang khor yug chen po dangri'i rgyal po nag po dang nag po chen po dang cakravālamahācakravālau parvatarājānau …kālamahākālau parvatarājānau kā.vyū.243ka/304
  4. pramathagaṇaviśeṣaḥ mi.ko.168ka
  5. mahākālaḥ — gnod sbyin dang srin po dang (grul bum dang )/ nag po chen po bud med mang po dang bcas pa yang bros so// niṣpalāyante yakṣarākṣasakumbhāṇḍā mahākālamātṛgaṇasahitāḥ kā.vyū.234kha/297; da ci nag po chen po 'di mkha' 'gro ma rnams kyis za ba'am tatkiṃ mahākāla eva ḍākinībhirbhakṣyate pra.a.210kha/568.

{{#arraymap:nag po chen po

|; |@@@ | | }}