nags

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
nags
vanam — 'jig rten kun nas gdung bzhin du/…/de srid du ni nags su song// āśocyamāno lokena tāvadeva vanaṃ vrajet bo.a.24kha/8.35; dka' thub nags tapovanam a.ka.22kha/52.36; lo ma ral gri lta bu'i nags byung ba dag su yis byas asipatravanasamudbhūtāni vā kena kṛtāni bo.pa.89ka/51; kānanam — nags ni 'tshol byedrang sangs rgyas kānanaiṣiṇaḥ pratyekabuddhāḥ a.ka.28ka/3.104; aṭaviḥ — nags kyi ri dwags kyi bdag po zhes pa bzhin du ro ldan na gnas pa gnod sbyin chen po rnams kyi bdag po'o// aṭavyāṃ mṛgādhipatiriva aḍakavatīnivāsī mahāyakṣādhipatiḥ vi.pra.119kha/1, pṛ.17; dāvaḥ — me yis nags sreg pa na agneśca dāvadahane vi.va.217ka/1.94; davaḥ — nags me davānalaḥ a.ka.306kha/108.117; araṇyam — tsan dan nags candanāraṇyam kā.ā.330ka/2.235; gahanam — mnyan yodsmyig ma'i nags na śrāvastyāṃ veṇugahane a.ka.174ka/19.123; mtha' 'khob nags kyi mgron du byas// cakre pratyantagahanātithim a.ka.286kha/106.12; vipinam — btsun mo'i rnams dang nags sogs bzhin// dārādivipinādivat ta.sa.42ka/427; vanabhūmiḥ — rtsod dang nyon mongs kyis stong pa/ /zhi ba'i nags kyi nang dag tu// kalahāyāsaśūnyāsu śāntāsu vanabhūmiṣu bo.a.26kha/8.85; upavanam — bcom ldan 'das kyi bsod nams nags// bhagavataḥ…puṇyopavanam a.ka.71kha/7.12; vanaspatiḥ ma.vyu.4213(66kha); dra. nags tshal/

{{#arraymap:nags

|; |@@@ | | }}