nags 'dab

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
nags 'dab
vanaprasthaḥ — dgon pa dang nags 'dab dang ri'i phug dang dur khrod dang sog ma'i phung po la sogs pa'i nang du gnas par bya'o// araṇyavanaprasthagiriguhāśmaśānapalālapuñjādiṣu vihartavyam a.sā.344ka/194; dgon pa nags 'dab mi ma yin pas rgyu ba araṇyavanaprasthānyamanuṣyāvacarāṇi la.a.154ka/101; upavanam — dgon pa'am nags 'dab bam bla gab med par a ga ru'am rgya spos sam dus kyi rjes su 'brang bas bdugs la araṇye upavane'bhyavakāśe vā agaruṃ vā tagaraṃ vā kālānusāri vā dhūpayitavyam śi.sa.42kha/40; gahvaram — ri bo nags 'dab chu ngogs su/ /rtag tu dngos grub thob par 'gyur// girigahvarakuleṣu sadā siddhiravāpyate gu.sa.111kha/46; vanāntaram — dper na mes nags kyi 'dab ma myur du tshig par bgyid pa de bzhin du khyod mthong ma thag tu sdig pa thams cad 'phrog par mdzad do// yathāgnirdahati vanāntaram, evaṃ tvaṃ darśanena sarvapāpāni dahasi kā.vyū.236kha/298.

{{#arraymap:nags 'dab

|; |@@@ | | }}