nam mkha' mtha' yas skye mched

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
nam mkha' mtha' yas skye mched
pā. ākāśānantyāyatanam, ārūpyadhātuviśeṣaḥ — gzugs med pa'i khams skye ba'i bye brag gis ni rnam pa bzhi ste/ 'di lta ste/ nam mkha' mtha' yas skye mched dang'du shes med 'du shes med min gyi skye mched do// upapattibhedena caturvidha ārūpyadhātuḥ yaduta ākāśānantyāyatanam…naivasaṃjñānāsaṃjñāyatanamiti abhi.bhā.109ka/383; rnam pa thams cad du gzugs kyi 'du shes rnams las yang dag par 'das nas thogs pa'i 'du shes rnams nub par gyur cing sna tshogs kyi 'du shes rnams yid la mi byed pas nam mkha' mtha' yas so snyam ste/ nam mkha' mtha' yas skye mched rdzogs par byed de gnas pa 'di ni rnam par thar pa bzhi pa ste/ 'di lta ste/ nam mkha' mtha' yas skye mched du nye bar 'gro ba'i lha rnams lta bu'o// sarvaśo rūpasaṃjñānāṃ samatikramāt, pratighasaṃjñānāmastaṅgamāt, nānātvasaṃjñānāmamanasikārād ‘anantamākāśam, anantamākāśam’ ityākāśānantyāyatanamupasampadya viharati tadyathā—devā ākāśānantyāyatanopagāḥ—ayaṃ caturtho vimokṣaḥ abhi.sphu.306ka/1175; 'du shes sna tshogs yid la mi byed pas mtha' yas nam mkha' zhes te/ nam mkha' mtha' yas pa'i skye mched la nye bar bsgrubs te gnas so// nānātvasaṃjñānāmamanasikārādanantakamākāśamityākāśānantyāyatanamupasampadya viharati da.bhū.198kha/20; bsam gtan bzhi pa las dben pa las skyes pa ni nam mkha' mtha' yas skye mched yin no// caturthadhyānavivekajaṃ hyākāśānantyāyatanam abhi.bhā.66kha/1130.

{{#arraymap:nam mkha' mtha' yas skye mched

|; |@@@ | | }}