nam mkha' mtha' yas skye mched du nye bar 'gro ba

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
nam mkha' mtha' yas skye mched du nye bar 'gro ba
ākāśānantyāyatanopagāḥ
  1. arūpabhavaviśeṣaḥ — srid pa sum cu rtsa gcig ces pa ni gzugs med la sogs pa ste/ 'du shes med 'du shes med min skye mched du nye bar 'gro ba dangnam mkha' mtha' yas skye mched du nye bar 'gro ba zhes bya ba ni gzugs med pa bzhi'o// ekatriṃśad bhavā iti arūpādayaḥ naivasaṃjñānāsaṃjñāyatanopagāḥ…ākāśānantyāyatanopagāḥ ityarūpāścatvāraḥ vi.pra.168kha/1.15
  2. devasamudāyaviśeṣaḥ — rnam pa thams cad du gzugs kyi 'du shes rnams las yang dag par 'das nas thogs pa'i 'du shes rnams nub par gyur cing sna tshogs kyi 'du shes rnams yid la mi byed pas nam mkha' mtha' yas so snyam ste/ nam mkha' mtha' yas skye mched rdzogs par byed de gnas pa 'di ni rnam par thar pa bzhi pa ste/ 'di lta ste/ nam mkha' mtha' yas skye mched du nye bar 'gro ba'i lha rnams lta bu'o// sarvaśo rūpasaṃjñānāṃ samatikramāt, pratighasaṃjñānāmastaṅgamāt, nānātvasaṃjñānāmamanasikārād ‘anantamākāśam, anantamākāśam’ ityākāśānantyāyatanamupasampadya viharati tadyathā—devā ākāśānantyāyatanopagāḥ — ayaṃ caturtho vimokṣaḥ abhi.sphu.306ka/1175.

{{#arraymap:nam mkha' mtha' yas skye mched du nye bar 'gro ba

|; |@@@ | | }}