nam mkha'i gos can

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
nam mkha'i gos can
# digambarāḥ, jaināḥ — gtan tshigs'di nyid nam mkha'i gos can rnams kyis rgyal ba thams cad mkhyen pa nyid du bsgrub par bya ba'i phyir nye bar gnas te ayameva ca digambarāṇāṃ jinasarvajñasādhanāya heturupatiṣṭhate ta.pa.263kha/996; shun pa thams cad ni shun pa thams cad yin te/ de bshus par gyur na 'chi bar nam mkha'i gos can dag gis smras pa sarvā tvak sarvatvak tasyā apaharaṇe sati maraṇaṃ digambarairupanyastam nyā.ṭī.73ka/190; khyu mchog dang ldong ris dang de smra ba gang yin pa khyu mchog dang ldong ris la sogs pa ste/ nam mkha'i gos can la sogs pa'i ston pa ṛṣabho vardhamānaśca tāvādī yasya sa ṛṣabhavardhamānādirdigambarāṇāṃ śāstā nyā.ṭī.89ka/245
  1. syādvādaḥ, digambaradarśanam — de dag gis brjod pa'i rigs nam mkha'i gos can gyi zhar la 'gegs par 'gyur ro// tadupavarṇitā jātiḥ prastāvāt syādvāde niṣetsyate ta.pa.305ka/323; dra. nam mkha'i gos can gyi lta ba/

{{#arraymap:nam mkha'i gos can

|; |@@@ | | }}