nang gi

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
nang gi
vi. ādhyātmikam — nang gi dro ba gang yin pa yaccoṣmā ādhyātmikaḥ abhi.sphu.289ka/1135; 'dir dam tshig rnam pa gnyis ni phyi dang nang gi ste iha samayo dvividho bāhya ādhyātmikaḥ vi.pra.89kha/3.2; blo gros chen po chos thams cad kyi rten cing 'brel bar 'byung ba'i mtshan nyid rnam pa gnyis te/ 'di ltar phyi'i dang nang gi'o// dviprakāraṃ mahāmate pratītyasamutpādahetulakṣaṇaṃ sarvadharmāṇāṃ yaduta bāhyaṃ ca ādhyātmikaṃ ca la.a.88ka/35; adhyātmakam — nang gi stong pa yin par ltos/ /phyi rol gnas pa stong par ltos// śūnyamadhyātmakaṃ paśya śūnyaṃ paśya bahirgatam abhi.bhā. 86kha/1203; ādhyātmikī — bdag nyid ces bya ba ni nang gi'o// ātmanetyādhyātmikī sū.vyā.211kha/116; āntaram — nang gi nyams myong las tha dad// āntarānubhavād bhinnam ta.sa.75ka/702; phyi rol nyid kyi mun pa bzhin/ /nang gi yang ni rtogs par 'gyur// bāhyasyevāsya tamasa āntarasyāpi gamyate ta.sa.124kha/1079; madhyasthaḥ — nang gi dam pa'i chos sku ni/ /ye shes mig gis mthong bar 'gyur// saddharmakāyaṃ madhyasthaṃ paśyanti jñānacakṣuṣā ra.vi.68ka/101.

{{#arraymap:nang gi

|; |@@@ | | }}