nang pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
nang pa
# = sangs rgyas pa ābhyantarakaḥ, bauddhaḥ — so so'i skye bo ni rnam pa gnyis te/ nang pa dang phyi rol pa'o// nang pa ni dge ba'i rtsa ba kun tu ma chad pa'o// phyi rol pa ni dge ba'i rtsa ba kun tu chad pa ste pṛthagjano vā dvividhaḥ —ābhyantarakaścāsamucchinnakuśalamūlaḥ, bāhyakaśca samucchinnakuśalamūlaḥ abhi.bhā.56kha/150
  1. = nangs pa prātaḥ — tshul 'chos can de dge slong dang/ /lhan cig nang par grong khyer 'ongs// sa puraṃ prātarāgantā dāmbhikaḥ saha bhikṣubhiḥ a.ka.241ka/28.9; prabhātaḥ — de nas nang par dngul dang in+d+ra rnyil(in+d+ra nI la)/ /bai Dur+yA dang gser gyis gru bkang ste// atha prabhāte rajatendranīlavaiḍūryahemapratipūrṇanaukāḥ jā.mā.85kha/98; kalyam — nga nang par sham thabs dang chos gos bgos/ lhung bzed thogs te ahaṃ kalyameva sannivāsya pātracīvaramādāya la.vi.118ka/175; de nang par sngar langs te sa kalyamevotthāya a.śa.94ka/84; kālyam — tshe dang ldan pa kun dga' bo nang par sngar langs te/ rgyal po bram ze mes sbyin gyi khyim gang na ba der song ba las āyuṣmānānandaḥ kālyamevotthāya yenāgnidattasya brāhmaṇarājasya niveśanaṃ tenopasaṃkrāntaḥ vi.va.135ka/1.24; nang par sngar langs te sgo dbye ba dang kālyamutthāya dvāramokṣaḥ vi.sū.87kha/105.

{{#arraymap:nang pa

|; |@@@ | | }}