nges par 'byed pa'i cha dang mthun pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
nges par 'byed pa'i cha dang mthun pa
pā. nirvedhabhāgīyam, śuddhakabhedaḥ —hānabhāgīyam, viśeṣabhāgīyam, sthitibhāgīyam, nirvedhabhāgīyamiti caturvidhaṃ śuddhakam abhi.bhā.73kha/1156; niścito vedho nirvedhaḥ āryamārgaḥ … tasya bhāgo darśanamārgaikadeśaḥ tasyāvāhakatvena hitatvānnirvedhabhāgīyāni abhi.bhā.14ka/914; nges par 'byed pa'i cha dang 'thun pa'i dge ba'i rtsa ba dang ldan pa nirvedhabhāgīyaiḥ kuśalamūlaiḥ samanvāgataḥ a.śa.276ka/253.

{{#arraymap:nges par 'byed pa'i cha dang mthun pa

|; |@@@ | | }}