ni

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
ni
* avya.
  1. hi — khyod kyi ming ni 'di zhes bya tava hīdaṃ nāmadheyam a.sā.339kha/191; ni'i sgra ni gang gi phyir gyi don te hiśabdo yasmādarthe ta.pa.181ka/824; ni'i sgra rgyu'i don te hiśabdo hetau ta.pa.141ka/733
  2. tu — ni zhes bya ba'i sgra ni dmigs kyis bstsal ba'i don ston par byed do// tuśabdo'pavādārthaṃ dyotayati abhi.sphu.299ka/1158; 'dir ni sdug bsngal rgyur gyur pa/ /bden par rtog pa bzlog bya yin// satyataḥ kalpanā tvatra duḥkhaheturnivāryate bo.a.31kha/9.26; dngos su ni brjod par bya ba'i rang gi ngo bo rtogs pa nyid de'i dgos pa'o// paramārthatastu abhidheyasvarūpavyutpattireva tatprayojanam bo.pa.43kha/2; ni zhes bya ba'i sgra ni ji srid du ma spangs pa zhes bya ba khyad par du bya ba'i phyir ro// yāvadaprahīṇa iti viśeṣaṇārthastuśabdaḥ abhi.bhā.235kha/793
  3. ca — ni zhes bya ba ni bsdu ba'i don yin no// samuccaye'yaṃ cakāraḥ abhi.sphu.88ka/759; ni zhes pa'i sgra ni rgyu'i don te cakāro hetvarthaḥ nyā.ṭī.59kha/144; dran pa ni dran pa kho na yin no// smṛtiśca smṛtireva abhi.bhā.38kha/1018
  4. api—de ni de yis drangs pa na/ /lam log par ni ltung bar 'gyur// sa tayā kṛṣyamāṇaśca kuvartmanyapi sampatet ta.sa.86kha/791
  5. kila — 'di ni 'jig rten la che dang/ /bdag dman yon tan med par grag// ayaṃ kila mahāṃlloke nīco'haṃ kila nirguṇaḥ bo.a.29ka/8.142;

{{#arraymap:ni

|; |@@@ | | }}