nor bzangs

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
nor bzangs
nā.
  1. sudhanaḥ i. nṛpaḥ — rgyal po chen po sngon byung ba 'khor los sgyur ba'i rgyal po nor bzangs zhes bya ba zhig byung ste bhūtapūrvaṃ mahārāja sudhano nāma rājā'bhūccakravartī vi.va.202ka/1.76; khye'u 'di rgyal po nor can gyi sras lags pas khye'u'i ming nor bzangs su gdags so// ayaṃ dārako dhanasya rājñaḥ putraḥ bhavatu dārakasya sudhana iti nāma vi.va.207kha/1.82; mi'am ci'i rgyal po ljon pami'am ci rnams kyi 'dun pas gzhon nu nor bzangs la rje bkur sti chen po byas nas drumaḥ kinnararājaḥ…sudhanaṃ kinnarābhimatena mahatā satkāreṇa puraskṛtya vi.va.218kha/1.96; gzhon nu nor bzangs 'diyid 'phrog ma dang thab rir bab lags ayaṃ sudhanaḥ kumāraḥ…manoharāyāḥ pratirūpaḥ vi.va.218ka/1.96 ii. śreṣṭhidārakaḥ — de la bram ze'i ltas pa dang pha dang ma dang gnyen gyi tshogs kyis 'di btsas ma thag tu nor mang po phun sum tshogs pa 'byung bar gyur pas na/ nor bzangs nor bzangs zhes de ltar ming du btags tasya naimittikairbrāhmaṇairmātāpitṛbhyāṃ jñātivargeṇa ca vipulasamṛddhirasya jātamātrasya gṛhe prādurbhūteti sudhanaḥ sudhana iti nāmadheyaṃ kṛtam ga.vyū.319kha/40; de la tshong dpon gyi bu nor bzangs nibrtul zhugs bzang po dangtshong dpon gyi bu lnga brgyas bskor cing mdun du byas te tatra sudhanaḥ śreṣṭhidārakaḥ suvratena…pañcabhiḥ śreṣṭhidārakaśataiḥ parivṛtaḥ puraskṛtaḥ ga.vyū.318kha/39; de nas tshong dpon gyi bu nor bzangs kyis srin po'i dbang po mig bzangs kyis ji skad du gtams pa de ltar nan tan du byas pa dang atha khalu sudhanaḥ śreṣṭhidārako yathānuśiṣṭaḥ sunetreṇa rākṣasendreṇa pratipadyamānaḥ ga.vyū.260ka/342
  2. māṇibhadraḥ, yakṣādhipatiḥ — de dag bdag po rgyal po ni/ /mi la zhon pa lus ngan po/ /gnod sbyin kun gyi bdag po ste/ /nor bzangs lhan cig srung bar shog// teṣāṃ cādhipatī rājā kubero naravāhanaḥ sarvayakṣāṇāmadhipatirmāṇibhadreṇa saha rakṣatu la.vi.186kha/284;

{{#arraymap:nor bzangs

|; |@@@ | | }}