nyams par 'gyur ba

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
nyams par 'gyur ba
* kri. = nyams par 'gyur
  1. (varta.) nimīlayati — tshul khrims nyams par 'gyur śīlaṃ nimīlayati jā.mā.187/108; vitiṣṭhate — yo hyataścalati, sa vitiṣṭhate kṛto vitiṣṭhate ? buddhadharmebhyo vitiṣṭhate a.sā.422kha/238; hīyate — akṣaṇikatve'rthakriyāvirodhāt tallakṣaṇavastutvaṃ hīyate he.bi.137-5/54; tasya sāmānyarūpataiva hīyate ta.pa.161kha/776; avahīyate — tatraikasyāpyabhāvena dvayamapyavahīyate pra.vā.2.213; prahīyate — anutpannāḥ sarvadharmā iti sa vādaḥ prahīyate la.a.122ka/68; vihīyate — viśeṣakalpanāyāntu hetureva vihīyate pra.a.41ka/47; kṣaṇyate ma.vyu.7030; kṣīyate — grags pa nyams par 'gyur kṣīyate yaśaḥ a.ka.39.63; viśīryate — sarvatra tarhi pratiniyatakāryakāraṇabhāvo viśīryate pra.a.114ka/121; dhvasyate — dge slong gi dngos po las nyams par 'gyur dhvasyate bhikṣubhāvāt ma.vyu.9127
  2. (vidhau) hīyeta — vyomno diśo vā nityatvaṃ tato hīyeta janmataḥ ta.sa.91kha/826; kṣayaṃ vrajet — sa sarvavyavahāreṣu saṃśayātmā kṣayaṃ vrajet ta.sa.104kha/921;
  • vi. = nyams par gyur pa hatam — ye'pi vicchinnamūlatvād dharmajñatve hate sati sarvajñān puruṣānāhuḥ ta.sa.114kha/994; upahatam — blo nyams 'gyur upahatamatiḥ jā.mā.185/107; cyutam — puṇyāccyutaḥ syāmamaro na cāsmi jā.mā.151/87; avasannam — kleśaśaivālajāleṣu pāpapaṅkeṣu veśminaḥ avasannā gṛheṣveva paṅkeṣviva jaradgavāḥ a.ka.63.56; vipannam — katamairdaśabhiḥ kāraṇairvipanno bhavati śrā.bhū.19/45.

{{#arraymap:nyams par 'gyur ba

|; |@@@ | | }}