nyan pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
nyan pa
* kri. (varta.; mnyan pa bhavi., bhūta. ca, nyon vidhau) śṛṇoti — ye'sya bhāṣamāṇasya dharma śṛṇvanti bo.bhū. 38ka/44; śrūyate — ācāryeṇa prakaraṇaṃ kimarthaṃ kṛtam, śrotṛbhiśca kimarthaṃ śrūyata iti saṃśaye nyā.ṭī.37ka/11; (?) śroṣyati — bhagavacchāsane pātrabhūtamapātrabhūtaṃ vā yāvanmuṇḍaṃ kāṣāyakhaṇḍaprāvṛtaṃ parirakṣati śroṣyati pūjayiṣyati śi.sa.54ka/52;
  • saṃ.
  1. śravaṇam — bodhisattvapiṭakadeśanā… tasya ca yad yoniśaḥ śravaṇam bo.bhū.156ka/202; devaputraśatasahasrāṇi dharmaśravaṇāyopasaṃkramiṣyanti a.sā.75ka/42; saṃśravaḥ — sā tayā tatra pravṛtte dharmasaṃśrave a.ka.7.31
  2. = rna ba śrotram — nyan pa'i blo śrotradhīḥ ta.pa.229ka/928; nyan pa'i shes pa śrotrajñānam ta.pa. 229ka/928; nyan pa'i rnam par shes pa śrotravijñānam pra.a.245-3/534
  3. śrotriyaḥ — bhagavaccaraṇākrāntā bhrāturdṛṣṭvā jaṭāḥ kṣitau śrotriyatvābhimānena matiḥ kopākulo'bhavat a.ka.89.116;
  • vi. śrotā — ācāryeṇa prakaraṇaṃ kimarthaṃ kṛtam, śrotṛbhiśca kimarthaṃ śrūyata iti saṃśaye nyā.ṭī.37ka/11; śrāvakaḥ — chos nyan pa dharmaśrāvakaḥ ka.ta.4172; śravaṇikā — chos nyan pa dag dharmaśravaṇikāṇām su.pra.35kha/68.

{{#arraymap:nyan pa

|; |@@@ | | }}