nye 'khor

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
nye 'khor
# upāntaḥ — grong gi nye 'khor na gnas pa puropāntanivāsinyaḥ a.ka.36.68; sā…tāṃ nāgabhavanopāntavanāntavasudhāṃ yayau a.ka.64.202; upavicāraḥ — mchod rten gyi nye 'khor du upavicāre caityasya vi.sū.78ka/95; thos pa'i nye 'khor las 'das pa nyid śravaṇopavicārādapetatvam vi.sū.61ka/77; lta ba'i nye 'khor du gyur pa darśanopavicāragatatā vi.sū. 24kha/30; sāmantakam — grong gi nye 'khor grāmasāmantakam abhi.bhā.198-1/611; bhagavatsāmantakena nadīṃ gaṅgāmavabhāsya vi.va.151kha/1.40; dra. nyen kor/ nye ba/ nye ba'i mtha'/
  1. = nye logs antikam — vidruteṣu gajatrāsāt teṣu sarveṣu bhikṣuṣu ānanda eka evābhūd bhikṣurbhagavato'ntike a.ka.28.23; nikaṭaḥ, oṭam — samīpe nikaṭāsannasannikṛṣṭasanīḍavat sadeśābhyāśasavidhasamaryādasaveśavat upakaṇṭhāntikābhyarṇābhyagrā apyabhito'vyayam a.ko.3.1.64; āsannam mi.ko.17kha
  2. upavartanam — yamakaśālakavane tatra mallānāmupavartane gaṅgāyāmuttare tīre mahānadyāstathā pare himādrerdakṣiṇe bhāge abhūt sālavane vane apaścime me tathā śayyā ma.mū.291ka/452.

{{#arraymap:nye 'khor

|; |@@@ | | }}