nye bar 'gro ba

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
nye bar 'gro ba
= nyer 'gro
  • kri.
  1. upayāti — upasthānagurūn sattvān paśyantīha viśāradāḥ ceṭā bhavanti dāsā vā śiṣyatvamupayānti ca śi.sa.175kha/173; ma.vyu.6754; upaiti — naivañjātīyakeṣvartheṣu puruṣavacanaṃ prāmāṇyamupaiti ta.pa.199kha/865; upasarpati ma.vyu.5104; samīpamupasaṃkrāmati — yadā avīcimahānarakasamīpamupasaṃkrāmati, tadā avīcirmahānarakaḥ śītībhāvamanugacchati kā.vyū.204kha/262
  2. upasarpet — gang gi dri yis wa dag kyang/ drung du nyer 'gro mi 'gyur ba śṛgālā api yadgandhānnopasarpeyuḥ antikam bo.a.8.31;
  • saṃ.
  1. upagamaḥ — athopagamarūpeṇa tatrārthagatiriṣyate ta.sa.59kha/567; upagamanam — tasya punaryadupādānam upagamanam ekayogakṣematvena tadupādiḥ tri.bhā.150ka/38; upasaṃkramaṇam — ahaṃ kulaputra sarvabodhisattvajanmasaṃdarśanopasaṃkramaṇapraṇidhānapariniṣpannā ga.vyū.208kha/290; upasarpaḥ — pipāsākulacittasya vāhinīmupasarpataḥ ta.sa.126ka/1087; upasarpaṇam — tatra yo'vyavadhānādideśo rūpendriyādikalāpaḥ… yasteṣāṃ parasparopasarpaṇādyāśrayaḥ pratyayaviśeṣaḥ sa taddhetujanane samartho hetuḥ he.bi.139-4/59
  2. = she sbyor ba upasaraḥ, prajanaḥ — mi mo dang ba mo sogs mngal 'dzin phyir 'khrig sbyor ming/ pra dza na~MH she sbyor ba/ u pa sa raH nyer 'gro zhes so mi.ko.37ka; strīgavyādiṣu puṅgavādīnāṃ prathamagarbhādhānāya maithunābhiyogaḥ rā.ko.1.261;
  • vi. upagaḥ — sattvān paśyati cyavamānānapyutpadyamānānapi… yathākarmopagān abhi.sphu.266kha/1084; cittamāryopagaṃ śivam la.a.181kha/148; upagataḥ — sarvabuddhakṣetratīrthyāyatanopagataṃ cittamanomanovijñānarahitam…tathāgatakāyaṃ mahāmate te bodhisattvāḥ pratilapsyante la.a.71kha/19; dra. nye bar phyin pa/ nye bar song ba/ nye bar bzhud pa/

{{#arraymap:nye bar 'gro ba

|; |@@@ | | }}