nye bar gnas pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
nye bar gnas pa
= nyer gnas
  1. sannidhiḥ— anyathā sarvabuddhīnāmekālambanatā bhavet kramabhāvavirodhaśca śaktakāraṇasannidheḥ ta.sa.90ka/815; sannidhānam — bāhyasannidhānepi sukhādibhāvāt pra.a.77ka/84; samavadhānam — rūpasāmagrīsamavadhāne cakṣuśca cakṣurvijñānaṃ janayati pra.a. 56kha/65; upanipātaḥ — viṣayopanipāte tu sukhaduḥkhādisambhavāḥ ta.sa.71kha/667; pratyupasthānam — lalitā vicitrākārapratyupasthānatvāt sū.a.183kha/79; pratyāsattiḥ — sa satatapratyāsattyā parāmṛtanirbharaṃ bhagavaduditaṃ śāntiṃ bheje a.ka.34.28; sākāre nanu vijñāne vaicitryaṃ cetaso bhavet nākārānaṅkitve'sti pratyāsattinibandhanam ta.sa.21ka/225; upaniṣad — nor gyi nye bar gnas pa mchog dhanasyopaniṣatparā a. ka.36.17; sarvākārasaṃgrahaśca yaduta dānopaniṣadā śīlopaniṣadā kṣāntyupaniṣadā vīryopaniṣadā dhyānopaniṣadā pañcākārayā ca prajñayā bo.bhū.78ka/100; dra. nye ba/
  2. upasthāpanam — buddhau vivekeṣūpasthāpanāt pra.vṛ.188-5/61; pratyupasthāpanam — bar chad nye bar gnas pa la antarāyapratyupasthāpane vi.sū.54kha/70
  3. upasthānam — māsatrayamupasthānaṃ kartavyaṃ yena kenacit adarśanāya bhikṣūṇāmakaroditi saṃvidam a.ka.37.7
  4. = nye bar gnas pa nyid sānnidhyam — na hyālambanasānnidhyāt teṣāṃ janmopapadyate ta.sa.71ka/666; sāmīpyam — sāmīpye'pi hi saṃskāraḥ kāraṇaṃ parikalpyate saṃskāraḥ sa samānaśca teṣu dūrasthiteṣvapi ta.sa.95ka/841; pratyupasthānatā — cittayathāgatipratyupasthānatāṃ ca…yathābhūtaṃ prajānāti da.bhū. 252ka/49
  5. upasthāyakaḥ, sevakaḥ — hirukaḥ śyāmakaṃ putraṃ tasyopasthāpa(ya)kaṃ vyadhāt a.ka.40. 164; a.ka.81.24; dra. nye gnas/
  6. = slob ma antevāsī, śiṣyaḥ — chātrāntevāsinau śiṣye a.ko.
  7. 7.11;
  • bhū.kā.kṛ. upasthitam — upasthitaṃ sahe sarvaṃ maunamālambya kevalam a.ka.105.18; 'di ni bde ba'i mchog tu nyer gnas te sukhasattramidaṃ hyupasthitam bo.a.3.32; pratyupasthitam — avikalā vineyakṛtyasarvakālapratyupasthitatvāt sū.a.183kha/78; samupasthitam — parasya kṛtye samupasthite punaḥ paraiḥ samādāpanato'tilajjanā sū.a.142kha/20; āsannam — śaśa uvāca—upapannarūpamidamāsannānukrośe brāhmaṇe jā.mā.57/34; sannihitam — tasmāt paryantād yajjātaṃ bhāvyamānasyārthasya sannihitasyeva sphuṭatarākāragrāhi jñānaṃ yoginaḥ pratyakṣam nyā.ṭī.44ka/68; sannikṛṣṭam — sannikṛṣṭe hi viṣaye …sannikṛṣṭārthagocarā ta.sa.109ka/951; upanatam — tatteṣāṃ kuśalaṃ dṛṣṭvā sahasopanataṃ puraḥ a.ka.6.29; las ngan smin pa nyer gnas duṣkarmapākopanataḥ a.ka.108. 110; upaviṣṭam — brahmendramukhyeṣu tataḥ sureṣu tatropaviṣṭeṣu pṛthuprabheṣu a.ka.22.55; saṃsaktam — dūrasthāpi paraṃ prītiḥ satāṃ kīrtirivākṣayā saṃsaktāpi khalaprītistṛṇajvāleva na sthirā a.ka.40.9; samāhitam — rogodvegasamāhitāḥ pṛthutarakleśāvalīvihvalāḥ a.ka.42.13; āpannam — pradhvastavaktradyuterdainyāpannavihīnadānamadhupaprārabdhakolāhalaḥ a.ka.28.28;
  • vi. antikavāsī — saucikena mayā pūrvaṃ tadgṛhāntikavāsinā a.ka.35.33; nikaṭasthaḥ — āropācca dūrastho nikaṭasthaśca nyā.ṭī.45ka/77; samīpastha— — tatra dūrasamīpasthagrahaṇāgrahaṇe same syātāṃ na ca kramaḥ ta.pa.184ka/829.

{{#arraymap:nye bar gnas pa

|; |@@@ | | }}