nye bar sbyor ba

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
nye bar sbyor ba
* kri. = nye bar sbyor upayujyate — tatra tṛtīyāvasthābhāvini kārye ye dvitīyakṣaṇabhāvino viśeṣā upayujyante kāraṇabhāvena ta.pa.240ka/194; upasaṃharati — atha tathāgato'pi teṣāṃ sattvānāmindriyavīryaparāparavaimātratāṃ jñātvā tāṃstān dharmaparyāyānupasaṃharati sa.pu.47kha/85; viniveśyate — tatraikārthakriyopayoginastantūn viśiṣṭān pratipādayituṃ ‘paṭaḥ’ ityekā śrutirviniveśyate vyavahartṛbhiḥ ta.pa.263ka/242;
  • saṃ.
  1. upayogaḥ — atha vyatiriktā śaktiḥ abhyupagamyate tadā kāryeṣu śakterevopayogād bhāvasyākārakatvaṃ prāpnoti, tataścāvastutvaprasaṅgaḥ…atha mā bhūdavastutvaprasaṅga ityupayogo'ṅgīkriyate ta.pa.56ka/564; na khalu nityamavyatirekaṃ kvacidupayogīti śakyaṃ vijñātum atha tena darśanādupayogaḥ pra.a.28kha/33; niyogaḥ — vyavasthāvāṃśca sādhyeṣu sādhananiyogo na syāt he.bi.141-4/64; upasaṃhāraḥ — na ca sarvopasaṃhārād vyāptirasya prasādhitā ta.sa.28kha/303; sarvasmin dharmiṇi hetoḥ sādhyena vyāptipradarśanaṃ sarvopasaṃhāraḥ ta.pa./303; upanayanam — tadā prathamatastenaiva hetuvacanena pakṣadharmitve pratipādite tatpratipādanāyopanayanamupādīyamānaṃ sphuṭatarameva punaruktatāṃ prakāśayatīti kuto'siddhatā hetoḥ ta.pa.83ka/514; upasandhānam — parāvadeśatvamastyasāvityupasandhāne svasya vi.sū.18ka/21
  2. pā. (nyā.da.) upanayaḥ, nyāyāvayavaḥ — ‘udāharaṇāpekṣastathetyupasaṃhāro na tatheti vā sādhyasyopanayaḥ’ ityupanayalakṣaṇam tatra upanayavacanaṃ na sādhanam; uktahetvarthaprakāśakatvāt, dvitīyahetuvacanavat ta.pa.32kha/514; upanayaḥ śiṣṭatajjātīyataddharmopagamāya nayatvasamākhyānam abhi.sa.bhā.113ka/151; dra. nye bar sbyar ba/ nye bar gtod pa/
  3. yogakṣemaḥ — nye bar sbyor ba tha mi dad pa abhinnayogakṣemaḥ he.bi.137-4/54
  4. upahāraḥ — nakṣatrayogapūjāyāṃ purā sajjīkṛte mayā bhaikṣyopahāre me gehamāryakātyāyano'viśat a.ka.19.97;
  • vi. upayogī — na khalu nityamavyatirekaṃ kvacidupayogīti śakyaṃ vijñātum pra.a.28kha/33; tadapratīyamānaṃ kathamupayogīti kintena karttavyam pra.a.10kha/12; upayoginī — sā vidyā bandhakī tasya lobhādanyopayoginī abhūt siddhāpi mugdhasya svavināśāya kevalam a.ka.64.57;
  • kṛ. niyojayamānaḥ — iti hi bodhisattvaḥ…mitrasamamātmānaṃ sarvasattveṣu niyojayamānaḥ śi.sa.16kha/17.

{{#arraymap:nye bar sbyor ba

|; |@@@ | | }}