nye bar ston pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
nye bar ston pa
= nyer ston
  • kri.
  1. (varta.) upadiśati — puruṣo paryanuyuktaḥ kathambhavatedamajñāyīti gotrasaṃskārādikameva parijñānaviṣayatayopadiśati pra.a.65/11; upadarśayati — tasyādikarmikasya bodhisattvasya yathāsamutthitāstā āpattīḥ pratideśayati gambhīraṃ cāsyopāyakauśalyaṃ mahāyāne caryāmupadarśayati śi.sa.42ka/40; āsannaṃ nivedayati — kye grogs po la dga' ba 'ga' zhig nye bar ston to bho vayasya priyaṃ kimapi āsannaṃ nivedayati nā.nā.265ka/17
  2. (bhavi.) upadekṣyati — ya imāṃ prajñāpāramitāṃ kulaputro vā kuladuhitā vā udgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati deśayiṣyati upadekṣyati uddekṣyati svādhyāsyati a.sā.46ka/26;
  • saṃ.
  1. upadarśanam — kiṃ tarhi ? pravṛttiviṣayamupadarśayat taccopadarśanaṃ pratibhāsamānārthāvasāyānnānyat ta.pa.238ka/946; darśanam — vyatirekaniścayo'nupalabdhau upalabdhilakṣaṇaprāptāt satonupalambhābhāvadarśanam he.bi.138-1/54
  2. upadeśaḥ — upaviṣṭeṣu sarveṣu nirdiṣṭakuśalastataḥ anityataivaṃ bhagavānupadeśaṃ pracakrame a.ka.7.19; dra. nye bar bstan pa/ nye bar gdams pa;
  • vi. = nye bar ston pa po upadeṣṭā — sevāṃ vyadhāt sundarakastadāsyai rāgo hi sarvavyasanopadeṣṭā a.ka.22.80; upadeśī — saptabodhyaṅgayuktānāmāryāṣṭāṅgopadeśinām a.ka.6.23;
  • kṛ. upadiśyamānam — sa imāṃ gambhīrāṃ prajñāpāramitāṃ bhāṣyamāṇāṃ deśyamānāmupadiśyamānāmuddiśyamānāṃ śṛṇuyāt a.sā.157kha/89.

{{#arraymap:nye bar ston pa

|; |@@@ | | }}