nyes pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
nyes pa
= nyes
  1. doṣaḥ — aho guṇamayaṃ kṣetraṃ sarvadoṣavivarjitam a.śa.145ka/134; 'khor ba la nyes par lta ba saṃsāre doṣadarśī a.śa.103kha/93; dug gi nyes skyon bsal ba'i phyir/ phung ces bya bas dbang bskur ro abhiṣiñcet phuṃkāraiḥ viṣadoṣamalāpahaiḥ sa.du.205/204; pradoṣaḥ — manaḥ pradoṣaḥ prakṛtipraduṣṭo('yathārute cāpi) hyayuktarūpaḥ prāgeva saṃdehagatasya dharme tasmādupekṣaiva varaṃ hyadoṣā sū.a.134ka/8; saṃdoṣaḥ — sadā kleśairasvatantrīkṛtacetane jane na saṃdoṣamupaiti bodhisattvaḥ sū.a.144kha/23; ādīnavaḥ — nyes pa dang bcas pa sādīnavaḥ la.vi.106ka/153; atyayaḥ — pṛthagbhāvarucimabhinirūpya karmaṇaḥ kṛtau sthūlātyayaḥ vi.sū.57kha/72; jā.mā.192/111; malaḥ — tato vicāraśūnyatvādāgantavo malāḥ…nātyantaṃ praroḍhuṃ samartho malaḥ yathā syandinyāṃ bhuvi agnirutpanno na prarohati pra.a.135ka/144; kalaṅkaḥ — yathoktaviṃśatiprakāradharmakalaṅkāpagamāt saptamī samyaganābhogamārgopaśleṣāt suṣṭhu dūraṃgatatvāt dūraṃgamā bhūmiḥ samīyate tathā ca heyamadhikṛtyoktam— ātmasattvagrahaḥ…kalaṅkā yasya vicchinnāḥ saptamīmetyasau bhuvam abhi.a.1.62; aparādhaḥ — atha śakro devānāmindraḥ…svamaparādhamāviścakāra jā.mā.206/119; agaḥ — yeṣāntu punarapratisandhikaraṇāya saṃskārakṣayecchā nāsti te'kṣīṇasaṃskārā anaghā evāvatiṣṭhante pra.a. 130ka/139; kilviṣam — khyod kyi zhabs rdul lhung ba yis/ nyes pa dag ni ma lus bkrus yuṣmatpādarajaḥdhautaniḥśeṣakilviṣam kā.ā.1.90; avarṇaḥ — tasmai bhagavatā anekaprakāraṃ kausīdyasyāvarṇo bhāṣitaḥ, vīryārambhasya cānuśaṃsaḥ a.śa.11ka/9
  2. = skyon doṣaḥ — gcig la gcig brten pa'i nyes pa itaretarāśrayaṇadoṣaḥ pra.a.5kha/7; aparādhaḥ — tasmād viparītānvayo'pi vakturaparādhāt, na vastunaḥ nyā.ṭī.88kha/244; āgaḥ — tadiha vacane asmadāgaḥ asmadaparādhaḥ…saddharmanītau munayaḥ pramāṇam abhi.sphu.311kha/1187; kṣatiḥ — pramāṇena prasiddhe dharmiṇi vicārasyāpratibandhācchāstraṃ parityajato'pi na kācit kṣatiḥ pra.a.242-1/527
  3. = ltung ba āpattiḥ — sarvā ceyamāpattirbodhisattvasya duṣkṛtyataḥ saṃgṛhītā veditavyā…evamasau vyutthito vaktavyastasyāḥ āpatteḥ bo.bhū. 97kha/124; vyatikramaḥ — nigrahaḥ katamaḥ ? ātmagatāṃ saṃkleśārakṣāṃ saṃvidhāya skhalitacodanā mṛdau vyatikrame madhye vyatikrame'vasādanā adhimātre vyatikrame pravāsanā bo.bhū.50ka/59; bo.bhū.92ka/117; riṅgaṇam — riṅga(ṅkha)ṇaṃ skhalanaṃ same a.ko.
  4. 8.36; svadharmāccalananāmanī a.vi.1.8.36
  5. upaplavaḥ — yo'yaṃ dhātubhāvena vipakṣapratipakṣabhedād āryapudgalādibhedaḥ sa na prāpnotīti mahān śāsanopaplavaḥ prasajyate ma.ṭī.203kha/24; viplavaḥ — mithaḥ kathā samabhavannagaradvārarakṣiṇām bho bhoḥ kaḥ ko'tra jāgarti jāgrato nāsti viplavaḥ a.ka.24. 135
  6. pā. doṣaḥ — rlung dang mkhris pa la sogs pa'i nyes pa vātapitādidoṣaḥ pra.a.65kha/74
  7. duṣṭatā — yathā raśmīnāṃ meghādyāvaraṇamaprabhāsena, tathā buddhajñānānāmāvaraṇaṃ sattvānāmā(ma)bhājanatvena duṣṭatā pañcakaṣāyātyutsadatayā sū.a.156ka/42; vaiguṇyam — las kyi nyes pa karmavaiguṇyam jā.mā.120/70;

{{#arraymap:nyes pa

|; |@@@ | | }}