nyes pa med pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
nyes pa med pa
= nyes med
  • kri. = nyes pa med na doṣaḥ syāt — evamapi na doṣaḥ syāt, ekasya darśane śeṣāṇāṃ kāryābhisamayavacanāt abhi.bhā.17kha/927;
  • saṃ. anāpattiḥ — anāpattiḥ kṣiptacetasaḥ anāpattiḥ śuddhāśayabhūmipraviṣṭasya bo.bhū.86kha/110;
  • vi. nirdoṣaḥ — niravagraha nirdoṣa niṣkāluṣyānavasthita āniṅkṣya sarvadharmeṣu niṣprapañca namo'stu te sū.a.259kha/179; adoṣaḥ — tasmādupekṣaiva varaṃ kasmāt ? sā hyadoṣā pratighātastu sadoṣaḥ sū.a. 134ka/8; niraparādhaḥ — janairabhidrute tasmin sahasā cauramaṇḍale niraparādha evāndhaścaurabhrāntyā nipātitaḥ a.ka.14.132; anāgaḥ — parimuṣitamatiryayā nihanyādapi pitaraṃ jananīmanāgasaṃ vā jā.mā.186/107; anaghaḥ — yeṣāntu punarapratisandhikaraṇāya saṃskārakṣayecchā nāsti te'kṣīṇasaṃskārā anaghā evāvatiṣṭhante pra.a.130ka/139; niratyayaḥ — bgrod pa gcig dang thabs bde dang/ legs par 'brel dang nyes pa med/… khyod kyi bstan 'dra gzhan la med ekāyanaṃ sukhopāyaṃ svanubandhi niratyayaṃ…tava nānyasya śāsanam śa.bu., kā.82; anaparādhī — yasmādrājā anaparādhibhūtānukampakaḥ la.a.155ka/102; niraparādhī — mūlyahetorhi mahāmate prāyaḥ prāṇino niraparādhino vadhyante la.a.155kha/103; aduṣṭaḥ — na ca mayārhaḥ kaścidakāmaḥ puruṣaḥ paśutve niyoktumaduṣṭaḥ jā.mā.124/72; pra.a.140kha/150.

{{#arraymap:nyes pa med pa

|; |@@@ | | }}