nyin byed

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
nyin byed
# = nyi ma divākaraḥ, sūryaḥ — kāle kalyāṇanilayaṃ bhartuḥ sā garbhamādadhe bhūtyai bhuvanapadmasya divākaramivāditiḥ a.ka.3.15; dinakaraḥ ma.vyu.6990; nyin byed sku dinakaravapuḥ vi.pra.107kha/1, pṛ.1; dra. nyin mor byed pa/ nyin mo 'dren pa/ nyin mo'i nor bu/ nyin mo'i mgon/ nyin mo'i bdag nyin mo'i dbang po/ nyin mo'i dbang phyug
  1. nā. dinakaraḥ, pratyekabuddhaḥ — tadyathā gandhamādanaḥ…dinakaraḥ…upendra vasuśceti etaiścānyaiśca pratyekabuddhakoṭīniyuta…pratiṣṭhitaiḥ ma.mū.99ka/9.

{{#arraymap:nyin byed

|; |@@@ | | }}