pa sangs

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
pa sangs
* nā. śukraḥ i. grahaḥ — 'di lta ste/ nyi ma dangpa ba sangs danggzugs ngan te/ gza' chen po de dag tadyathā—ādityaḥ… śukraḥ… virūpaśceti ityete mahāgrahāḥ ma.mū.104kha/13; bhārgavaḥ — pa sangs la ni ri dang rgyal ba mig ces pa nyis stong nyis brgya bzhi bcu rtsa bdun du 'gyur ro// bhārgave'go jinākṣau saptacatvāriṃśadadhikadviśatadvisahasraṃ bhavati vi.pra.201ka/1.80; bhṛguḥ — pa sangs kyi dal ba'i las la yang mandakārye bhṛgośca vi.pra.187ka/1.47; uśanāḥ — skar ma pa ba sangs sam wA rA Na sI'i ras phun sum tshogs pa dkar po uśanastārakā sampannaṃ vā vārāṇaseyaṃ vastramavadātam abhi.sphu.308kha/1180; skar ma pa ba sangs kyi mdog dkar po uśanastārakāyā varṇa avadātaḥ ma. vyu.1525 (34ka) ii. daityaguruḥ — śukro daityaguruḥ kāvya uśanā bhārgavaḥ kaviḥ a.ko.135ka/1.3.25; bhṛgorapatyaṃ bhārgavaḥ a.vi.1.3.25; śukraḥ — pa sangs slob ma śukraśiṣyaḥ a.ko.127kha/1.1.12;

{{#arraymap:pa sangs

|; |@@@ | | }}