pad+ma

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
pad+ma
* saṃ.
  1. padmaḥ, o dmam, puṣpaviśeṣaḥ — ji ltar pad ma 'dam skyes de/ /mdun du gyur na yid dga' dang// tat padmaṃ mṛdi sambhūtaṃ purā bhūtvā manoramam ra.vi.110ka/68; me tog pad ma 'dab ma stong pa sdong bu gser du snang ba sahasrapatrāṇi padmāni suvarṇadaṇḍāni kā.vyū.208kha/266; nyi ma 'char ba nyid kyis ni/ /pad ma rnams la dpal ster byed// udayanneva savitā padmeṣvarpayati śriyam kā.ā.333kha/2.346; 'od de las kyang pad ma 'dab ma brgya stong yod pa shing rta'i 'phang lo tsam byung bar gyur to// tasyāśca prabhāyāḥ śatasahasrapatraṃ padmaṃ śakaṭacakrapramāṇamātraṃ prādurbhūtam rā.pa.251ka/152; rdzingme tog uta pa la dang ku mu da dang pad ma dang pad ma dkar po rnams rtag par rgyun du rgyas so// puṣkariṇī… utpalapadmakumudapuṇḍarīkaiḥ satatasamitaṃ saṃpuṣpitā rā.pa.246ka/144; bde bar gshegs pa'i zhabs pad bkod pa'i bsod nams nye gyur pa// sugatacaraṇapadmanyāsapuṇyopakaṇṭhāt a.ka.309ka/40.25; kamalam — khu tshur du rlung rdo la pad ma nam mkha'i phyogs la ri mo dang// muṣṭau vāyurdṛṣadi kamalaṃ citramākāśadeśe a.ka.319kha/40.143; dper na nam mkha'i pad mo bzhin no// yathā nabhastale kamalam vā.ṭī.67kha/22; aravindam — zla ba pad ma dag gi ni/ /mdzes pa las 'das khyod kyi gdong/ /bdag rang nyid dang mtshungs par gyur/ /zhes pa thun mong min pa'i dpe// candrāravindayoḥ kāntimatikramya mukhaṃ tava ātmanaivābhavattulyamityasādhāraṇopamā kā.ā.323ka/2.37; bzhin gyi pad mo rnam par rgyas vibuddhamukhāravindaḥ a.ka.195kha/82.40; skabs der bu yi bzhin ras pad mo dag/ /blta bar yid la rab tu 'dod pa yi// atrāntare putramukhāravindasaṃdarśanotkaṇṭhitamānasasya a.ka.56ka/59. 63; rājīvam — khyod kyi gdong ni pad ma bzhin/ /mig dag ut+pa la sngon po bzhin// rājīvamiva te vaktraṃ netre nīlotpale iva kā.ā.322kha/2.16; nalinam — dper na nam mkha'i pad+ma lta bu'o// yathā gagananalinam ta.pa.259ka/988; dper na nam mkha'i pad+mo bzhin no// yathā gagananalinam ta.pa.110kha/672; de yis zhabs pad zung dag la// tatpādanalinadvayam a.ka.78ka/62. 50; indīvaram — nam mkha'i pad ma la sogs bzhin// gaganendīvarādivat ta.sa.15kha/174; sarojam — pad ma dri bsung che ldan mtsho dag gis// sarobhiruddāmasarojagandhaiḥ bo.a.37kha/10.7; nus pa kun gyis stong nyid phyir/ /rgyu skar lam gyi pad ma bzhin// sarvasāmarthyaśūnyatvāt tārāpathasarojavat ta.sa.17ka/188; mtho ris mdzes ma'i lag pad kyis gtor ba/ /man da ra ba'i 'phreng rgyas mdzes pa de// dyusundarīpāṇisarojamuktamandāramālākalitaścakāśe a.ka.193ka/22.13; saroruham — rgya che dri bzang bsil ba'i pad ma'i snying por gnas// vipulasugandhiśītalasaroruhagarbhagatāḥ bo.a.21kha/7.44; paṅkajam — pad ma rab tu rgyas pa'i mtsho 'gram na// toyeṣu (* tīreṣu) conmīlitapaṅkajeṣu jā.mā.104ka/190; nam mkha'i pad+mo la sogs pa nabhaḥpaṅkajādiṣu vā.ṭī.69kha/24; ambujam—ji ltar mdog ngan pad ma'i khong gnas pa/ /mtshan stong gyis 'bar de bzhin gshegs pa ni// yathā vivarṇāmbujagarbhaveṣṭitaṃ tathāgataṃ dīptasahasralakṣaṇam ra.vi.106kha/60; sngon gyi sangs rgyas rnams kyi zhabs pad dag dang mdza' ba las/ /dag pa'i rdo ba'i gzhi ldan nags tshal rgyu zhing bsten par mdzad// bheje vanāni viharannatha pūrvabuddhapādāmbujapraṇayapūtaśilātalāni a.ka.44kha/56. 25; abjam — nam mkha'i pad ma la sogs pa gang la rgyu med pa yasya tu viyadabjādernāsti kāraṇam ta.pa.158ka/39; nam mkha'i pad+mo bzhin no// yathā viyadabjam ta.pa.113ka/677; ambhojam — nam mkha' yi ni pad ma bzhin// gaganāmbhojavat ta.sa.5ka/69; de'dar bcas lag pa'i yal 'dab kyis/ /de lag pad la reg byed cing// sā… spṛśantī tatkarāmbhojaṃ sakampakarapallavā a.ka.262ka/31.31; jalajam — bzhin mdog pad ma zla ba ltar/ /rnam dag 'od ldan blta na sdug// jalajenduviśuddhābhaṃ vadanaṃ kāntadarśanam a.śa.145ka/134; jalaruham — ji ltar mi sdug pad ma zum la yadvat syādvijugupsitaṃ jalaruhaṃ sammiñjitam ra.vi.106kha/60; ambhoruham — mtsho dang rdzing bu pad mas brgyan pa dag// sarāṃsi cāmbhoruhabhūṣaṇāni bo. a.3kha/2.4; nam mkha'i pad ma gaganāmbhoruham ta.pa.149kha/25; amburuham — smyug ma'i sbubs dang pad ma dag la gnas 'cha' ba// vaṃśāntarāmburuhamadhyakṛtādhivāsaḥ vi.va.215ka/1.91; kuśeśayam — de lta ma yin na nam mkha'i pad+ma la sogs pa yang ci'i phyir nus par rnam par mi 'jog anyathā hyākāśakuśeśayāderapi sāmarthyaṃ kiṃ na vyavasthāpyeta ta.pa.236kha/188; 'di ltar nam mkha'i pad+ma la byas pa dang 'jig pa nyid bkag na yang dngos por gyur pa'i rtag pa nyid ma grub pa yathā hi ākāśakuśeśayasya kṛtakatvavināśitvaniṣedhe'pi na vastubhūtanityatvasiddhiḥ ta.pa.174kha/807; kokanadam — nam mkha'i pad ma la sogs bzhin// nabhaḥkokanadādivat ta.sa.14ka/160; tāmarasam — nam mkha'i pad ma la sogs bzhin// vyomatāmarasādivat ta.sa.67ka/628; puṣkaram — gang zhig lhag par gus pa rab rgyas pas/ /bla ma'i zhabs kyi pad ma zung mi bsten// sevitaṃ prasabhabhaktinirbharaiḥ pādapuṣkarayugaṃ gurorna yaiḥ a.ka.242kha/92.5; śatapatram ma.vyu.6143 (87kha)
  2. nalinī, kamalalatā—ston ka'i pad+ma śarannalinyaḥ jā.mā.106kha/194; padminī — pad+ma'i lo ma chen po la mahatsu padminīparṇeṣu jā.mā.63kha/115
  3. padmaḥ, aṣṭasu maṅgalyacihneṣu ekam mi.ko.8kha
  4. padmam, saṃkhyāviśeṣaḥ mi.ko.20ka ;
  • pā.
  1. padmam i. = rnam pa thams cad pa'i stong pa nyid sarvākāraśūnyatā — e yig dang gsang ba dang pad+ma dang chos 'byung dang nam mkha'i khams danggsang ba'i ming rnams kyi nang nas e yig gcig pu gtso bo'i ming ma yin te/ thams cad kyis rnam pa thams cad pa'i stong pa nyid go bar byed pa'i phyir ro// ekārarahasyapadmadharmodayakhadhātu…guhyasaṃjñānāṃ madhye naikā ekārasaṃjñā pradhānā, sarvāsāṃ sarvākāraśūnyatāpratipādakatvāt vi.pra.135kha/1, pṛ.34; nam mkha'i khams ni pad ma la// khadhātāviti padmeṣu he.ta.9kha/28 ii. kulabhedaḥ — rdo rje pad ma de bzhin las/ /de bzhin gshegs dang rin chen nyid/ /snying rje chen po dam pa yi/ /rigs ni rnam pa lnga ru brjod// vajraṃ padmaṃ tathā karma tathāgata ratnaiva ca kulāni pañcavidhānyāhuruttamāni mahākṛpa he.ta.6ka/16 iii. = skye gnas yoniḥ — pad+ma zhes pa skye gnas dang padmairyonibhiḥ vi.pra.167kha/3.153; dam tshig 'dus pa la gnas ni thams cad du bud med kyi pad+ma'o// samayamelāpake pīṭhaṃ sarvatra strīpadmaṃ bhavati vi.pra.171ka/3.166; kamalam — de ltar rdo rje dang bcas pa'i/ /shes rab pad ma bskyod rgyu las// evaṃ sakuliśaṃ kamalaṃ prajñāyāḥ spandahetutaḥ vi.pra.62kha/4.110
  2. kamalam — de'i phyir gsang ba'i pad+ma dang gtsug tor gyi pad+ma dang lte ba'i pad+ma la rnam par dag pa'i sku lhag pa'i lha ste ato guhyakamale uṣṇīṣakamale nābhikamale viśuddhakāyo'dhidevatā vi.pra.231ka/2. 27
  3. padmaḥ, hastamudrāviśeṣaḥ — lag gnyis de bzhin rnam bkod pa/ /pad ma 'dra bar yang dag bsgreng/ /sor mo thams cad kyis bsgrubs pa/ /phyag rgya pad ma zhes bya 'o// tadeva hastau vinyastau padmākārasamucchritau prasāritāṅgulibhiḥ sarvaṃ mudrāṃ padma iti smṛtam ma.mū.253kha/290;
  • nā.
  1. padmaḥ i. pratyekabuddhaḥ — 'di lta ste/ spos kyi ngad ldang dangpad+ma dangnor lha dang/ de dag dang gzhan yang rang sangs rgyas tadyathā—gandhamādanaḥ…padmaḥ…vasuśceti etaiścānyaiśca pratyekabuddhama.mū.99ka/9 ii. nāgarājaḥ — klu'i rgyal po chen po'di lta ste/ dga' bo dangpad+ma dang pad+ma chen po mahānāgarājānaḥ… tadyathā — nandaḥ… padmaḥ mahāpadmaḥ ma.mū.103ka/12; ltos 'gro chen po…/mtha' yas 'jog po de bzhin du/ /stobs kyi rgyu dang rigs ldan dang/ /nor rgyas bu dang dung skyong dang/ /pad ma chu bdag de bzhin du// mahoragam anantaṃ takṣakaṃ caiva karkoṭaṃ kulikaṃ tathā vāsukiṃ śaṅkhapālaṃ ca padmaṃ vai vāruṇaṃ tathā sa.du. 119kha/204; chu skyes kyi shar gyi 'dab ma la stobs kyi rgyu dang mer pad+ma dang abjapūrvapatre karkoṭaḥ, agnau padmaḥ vi.pra.73ka/4.136 iii. kāśirājaḥ — 'das pa'i dus naka shi'i rgyal po pad+ma zhes bya bar gyur te atīte'dhvani padmo nāma kāśirājo babhūva bo.pa.67kha/34; padmakaḥ — dge slong dag sngon byung ba 'das pa'i dus na grong khyer wA rA Na sI na rgyal po pad ma zhes bya ba rgyal po byed de bhūtapūrvaṃ bhikṣavo'tīte'dhvani vārāṇasyāṃ nagaryāṃ padmako nāma rājā rājyaṃ kārayati a.śa.87kha/78; 'dir yul ka shi'i rgyal po pad+ma'i skyes pa'i rabs su bstan pa atra kāśirājapadmakajātakamupaneyam bo.pa. 67kha/34 iv kuberasya nidhiḥ — sgo yi mtha' der nye ba dag na dung dang pad ma'i gzugs bris mthong bar byas pa na// dvāropānte likhitavapuṣau śaṅkhapadmau ca dṛṣṭvā me.dū.348ka/2.19
  2. padmā i. patradevī/yoginī — gzhon nu ma'i mdun gyi 'dab ma la sogs pa la pad+ma dang lus med ma dang gzhon nu ma dang ri dwags bdag pos 'gro ma dang rin chen phreng ba ma dang mig bzang ma dang rul ma dang bzang mo ste kaumāryāḥ pūrvapatrādau padmā, anaṅgā, kumārī, mṛgapatigamanā, ratnamālā, sunetrā, klīnā, bhadrā vi. pra.41kha/4.31; mdun du pad+ma'i k+Sh-i'o// agrataḥ kṣṛ padmāyāḥ vi.pra.132ka/3.64 ii. brāhmaṇī — de nas byang chub sems dpa' bram ze pad ma'i gnas su song ba dang tato bodhisattvaḥ padmāyā brāhmaṇyā āśramaṃ gacchati sma la.vi.117ka/174
  3. kamalaḥ i. vidyārājaḥ — rig pa'i rgyal po pad+ma'i rigs kyang 'di lta ste/ bcom ldan 'das phyag bcu gnyis pa dangpad+ma dang abjakule ca vidyārājñaḥ, tadyathā—bhagavān dvādaśabhujaḥ…kamalaḥ ma.mū.96ka/7 ii. gṛhapatiḥ— mnyan du yod pa dag tu sngon/ /khyim bdag pad ma zhes pa'i bu/ /ngang pa zhes bya bcom ldan gyis/ /'bad pas dgra bcom gnas la ni/… bzung śrāvastyāṃ kamalākhyasya putraṃ gṛhapateḥ purā haṃsābhidhaṃ bhagavatā yatnenārhatpade dhṛtam a.ka.279ka/104.2
  4. padmāṅkaḥ, ārāmikaḥ — gang po bzang dang grags ldan ma/…pad ma dang/ /pany+tsa la dang bdug pa dang// pūrṇabhadro yaśomatī…padmāṅkaḥ pañcālo dhūpa eva ca a.śa.1ka/1
  5. padumaḥ, narakaḥ — de ltar sngon 'dod pa nyams su blangs pa dran pas pad ma zhes bya ba'i sems can dmyal ba gsungs te evaṃ paurāṇakāmāsvādanasmaraṇāt padumo nāma narakaḥ paṭhyate śi.sa.47kha/45; dra. pad+ma ltar gas pa/
  6. padmam, caityam — lho phyogs logs kyi phyogs cha na/ /pad ma zhes bya'i mchod rten yod// dakṣiṇe'smin diśo bhāge padmanāmena cetikam la.vi.186ka/283;

{{#arraymap:pad+ma

|; |@@@ | | }}