pad+ma'i 'od

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
pad+ma'i 'od
*saṃ. puṣkaraprabhā, padmasya prabhā — khyod kyi spyan/ /pad mo'i 'od ldan dṛṣṭiste puṣkaraprabhā a.ka.339ka/44.34;
  • nā. padmaprabhaḥ
  1. tathāgataḥ — bcom ldan 'das de bzhin gshegs pa pad ma'i 'od de'i sangs rgyas kyi zhing rdul med pa zhes bya bar 'gyur te tasya bhagavataḥ padmaprabhasya tathāgatasya virajaṃ nāma buddhakṣetraṃ bhaviṣyati sa.pu.27ka/48; de bzhin gshegs pa dgra bcom pa yang dag par rdzogs pa'i sangs rgyaspad ma'i 'od ces bya ba 'jig rten du 'byung bar 'gyur ro// padmaprabho nāma tathāgato'rhan samyaksaṃbuddho loke bhaviṣyasi sa.pu.26kha/47
  2. devaputraḥ — lha'i bu ud ka li (uta kha lI )zhes bya ba dangpad ma'i 'od de/ lha'i bu bcu drug po de dag ni byang chub kyi snying po yongs su skyong ba dag ste utkhalī ca nāma devaputraḥ… padmaprabhaśca itīme ṣoḍaśa bodhimaṇḍapratipālakāḥ devaputrāḥ la.vi.137ka/202
  3. padmaprabhā, rājadhānī — 'jig rten gyi khams ni rin chen dpal 'byung zhes bya bar gyur to// 'jig rten gyi khams de'i gling bzhi pa 'bring po rin chen zla ba sgron ma'i 'od ces bya ba de na/ rgyal po'i gnas pad mo'i 'od ces bya ba yod de ratnaśrīsambhavā nāma lokadhāturabhūt tasyāṃ…ratnacandrapradīpaprabhā nāma madhyamā cāturdvīpikā tasyāṃ padmaprabhā nāma rājadhānī ga.vyū.87kha/178.

{{#arraymap:pad+ma'i 'od

|; |@@@ | | }}