pad+ma dkar po

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
pad+ma dkar po
* saṃ. puṇḍarīkam, śuklapadmam — khyod kyi gdong dang pad ma dkar/ /rgyas shing dri bzang ldan pa ste// tvanmukhaṃ puṇḍarīkañca phulle surabhigandhinī kā.ā.328kha/2.190; chu de dag thams cad kyang ut+pa la dang ku mu da dang pad+ma dkar po dag gis khebs pa sarvaṃ ca tadvāri utpalapadmakumudapuṇḍarīkasaṃchāditam a.sā.426ka/240; mtsho chen po ut+pa la dang pad ma dang ku mu da dang pad ma dkar pos gang ba mahān hrada utpalapadmakumudapuṇḍarīkasaṃchannaḥ vi.va.203ka/1.77; dam pa'i chos pad ma dkar po'i chos kyi rnam grangs saddharmapuṇḍarīko dharmaparyāyaḥ sa.pu.90ka/149;
  • pā.
  1. puṇḍarīkam, hastamudrāviśeṣaḥ — 'di ni pad ma dkar po yi/ /phyag rgya sems can don sgrub shes// puṇḍarīkamiti jñeyaṃ mudrā sarvā(?sattvā?)rthasādhakā ma.mū.254ka/291
  2. śvetakamalam, hastacihnaviśeṣaḥ — de bzhin du dmar po'i phyag gi mthil bzhi la dang por gzhu dangbzhi par pad+ma dkar po'o// tathā rakte karatalacatuṣke prathame kodaṇḍam…caturthe śvetakamalam vi.pra.36kha/4.14
  3. śvetapadmam, mantrabījapariṇatacihnaviśeṣaḥ — de bzhin du nor sbyin du 'du shes kyi u yig gam pad+ma dkar po'o// evaṃ dhanade ukāro vā śvetapadmaṃ saṃjñāyāḥ vi.pra.129kha/3.58;
  • nā.
  1. puṇḍarīkaḥ i. nṛpaḥ — sna tshogs gzugs dang lha dbang ldan/ /grags pa pad dkar rim pas so/ /'das pa'i rgyal po nyi ma'i 'od// viśvamūrttiḥ sureśānaḥ yaśaḥ puṇḍarīkaḥ kramāt sūryaprabho gato rājā vi.pra.127ka/1, pṛ.25 ii. kālacakratantrasya ṭīkākāraḥ — sgrub thabs le'u yi rgya cher 'grel/…/pad ma dkar pos bri bar bya// sādhanāpaṭale ṭīkā puṇḍarīkeṇa likhyate vi.pra.29ka/4.1 iii. diggajaḥ—mtsho skyes pad dkar'di rnams phyogs kyi glang po 'o// airāvataḥ puṇḍarīkaḥ…diggajāḥ a.ko.133ka/1.3.3; puṇḍarīkavarṇatvāt puṇḍarīkaḥ puṇati śobhata iti vā puṇa karmaṇi śubhe a.vi.1.3.3
  2. puṇḍarīkā, devakumārī — nub phyogs logs kyi phyogs cha na/ /lha mo gzhon nu brgyad yod de/ /rna cha skra 'dres ma dang ni/ /pad ma dkar dang skya rengs dang/ /cha med gcig dang dgu pa dang/ /rol dang gnag dang stabs myur srid// paścime'smin diśo bhāge aṣṭau devakumārikāḥ alambuśā miśrakeśī puṇḍarīkā tathā'ruṇā ekādaśā navamikā śītā (līlā?) kṛṣṇā draupadī la.vi.186kha/283;

{{#arraymap:pad+ma dkar po

|; |@@@ | | }}