pags pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
pags pa
* saṃ.
  1. carma — ri dwags pags pa mṛgacarmaṇā a.ka.110kha/64.268; lug gi pags pa meṣacarma vi.pra.162ka/3.126; bgo ba stag gi pags pa nyid/ /bza' ba mi 'chi'i bcu phyed de// paridhānaṃ vyāghracarma bhakṣaṇaṃ daśārdhāmṛtam he.ta.6kha/18; 'di rnams kyi gdan rnams ni bse'i pags pa dangne'u le'i pags pa dang āsāmāsanāni gaṇḍacarma… nakulacarma vi.pra.162kha/3.126; spre'u'i pags pa vānaracarma jā.mā.84kha/154; ajinam — ri dwags kyi/ /pags pas lus stod g.yogs pa mṛgājinācchāditapūrvakāyaḥ a.ka.272kha/101.20; nags kyi gnas na 'dug pa'i tshe/ /dbyu gu shing dang pags pa dang/ /rked chings dang ni ril ba rnams/ /nga la tshangs pas sbyin par byed// ajinaṃ daṇḍakāṣṭhaṃ ca mekhalācakramaṇḍalam dadāti brahmā maheśvaro vanabhūmau vyavasthite la.a.189ka/161; ri dwags kyi pags pa se ral du thogs mṛgājinenottaryaḥ kā.vyū.214kha/274; ri dwags pags pas mtshan/ /chus gang bum pa mṛgājināṅkamambhodhṛtaṃ kumbham a.ka.272ka/101.13; chaviḥ — gshin rje'i skyes bus pags pa ma lus bshus pas shin tu nyam thag cing// yamapuruṣāpanītasakalacchavirārtaravaḥ bo.a.22ka/7.45; pags pa gser mdog pags pa srab pa dang// suvarṇavarṇaḥ pratanucchaviḥ abhi.a.12ka/8.15; tvak — de nas de'i rgyab tu rmig pa btsugs pas pags pa rdol nas atha tasya pṛṣṭhe kṣuranipātāt tvakchinnā a.śa.114kha/104; sems can nyon mongs 'bras lpags nang chud rdzogs sangs sa bon myu gu yang// sattvakleśaphalatvagantaragataḥ saṃbuddhabījāṅkuraḥ ra.vi. 107kha/64
  2. valkam, vṛkṣatvak — tvak strī valkaṃ valkalamastriyām a.ko.154kha/2.4.12; valate saṃvṛṇotīti valkam vala saṃvaraṇe a.vi.2.4.12;

{{#arraymap:pags pa

|; |@@@ | | }}